SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) . यामहे २८५ अतु (अन्त्) बन्धने।। सनि तु१ अन्त्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ चिकित्स्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, २ अन्त्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यामहे। महि। २ चिकिस्त्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ३ अन्त्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, महि। यावहै, यामहै।। ३ चिकित्स्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। ४ आन्त्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, । यै, यावहै, यामहै।। यामहि ।। ४ अचिकित्स-यत, येताम, यन्त. यथाः, येथाम, ये, यावहि, ५ अन्ति-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, यामहि ।। प्वहि, प्महि।। ५ अचिकित्सि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, ६ आनन्त्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। | षि, ष्वहि, महि।।। ७ जोतिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, | ६ चिकित्सा-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, वहि, महि।। इमहे ।। ८ अन्तिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ७ चिकित्सिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ९ अन्तिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, वहि, महि।। यामहे ८ चिकित्सिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० आन्तिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ९ चिकित्सिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि। २८६ कित (कित्) निवासे।। १० अचिकित्सिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। १ कित्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ कित्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, २८७ ऋत (ऋत्) घृणागतिस्पर्धेषु।। महि। १ ऋत्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । ३ कित्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | २ ऋत्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। यावहै, यामहै।। ३ ऋत्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अकित्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | यावहै, यामहै।। यामहि ।। ४ आत्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ५ अकेति-'', षाताम्, षत, ष्ठाः, षाथाम्, इढ्वम्/ध्वम्, षि, | यामहि ।। प्वहि, ष्महि।। | ५ आर्ति-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ६ चिकित्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। | ष्वहि, महि।। ७ केतिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ६ आनृत्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। महि।। | ७ अर्तिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ८ केतिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। । महि।। ९ केतिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ८ अर्तिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे | ९ अर्तिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० अकेतिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। १० आर्तिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यामहे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy