SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ धातुरत्नाकर पचम भाग २८१ चुत (चुत्) क्षरणे॥ २८३ स्व्युत् (श्युत्) क्षरणे।। १ चुत्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । १ श्च्युत्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, २ चुत्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | यामहे। ३ चुत्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | २ श्च्युत्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहै, यामहै।। महि। ४ अचुत्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, | ३ श्च्युत्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यामहि।। यावहै, यामहै।। ५ अचोति-", षाताम्, षत, ठाः, षाथाम, इढवम/ध्वम्, षि, | ४ अश्च्युत्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, प्वहि, महि।। यामहि। ६ चुचुत्-ए, आते, इरे, इषे, आथे, इध्वे, ए. इवहे. इमहे।। | ५ अश्च्योति-'", षाताम्, षत, ष्ठाः, षाथाम, इदवम/ध्वम, ७ चोतिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, षि, ष्वहि, महि।। वहि, महि।। | ६ चुश्च्यु त्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ८ चोतिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। ७ चोतिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। ९ चोतिप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ८ श्च्योतिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे १० अचोतिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९ श्च्योतिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यावहि, यामहि। १० अश्च्योतिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, २८२ स्चुत् (शुत्) क्षरणे।। यावहि, यामहि। १ श्रुत्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २८४ जुत् (जुत्) भासने।। २ श्रुत्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। | १ जुत्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३ श्चत्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | २ जुत्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। यावहै, यामहै।। ३ जुत्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अश्चत्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यावहै, यामहै।। यामहि।। | ४ अजुत्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ५ अश्चोति-'', पाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, यामहि ।। ष्वहि, महि।। | ५ अजोति-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ष्वहि, महि।। ६ चुश्चत्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। । ७ चोतिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | . | ६ जुजुत्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। | ७ जोतिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि।। वहि, महि।। ८ श्चोतिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ जोतिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ चोतिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ जोतिष-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अश्चोतिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अजोतिष्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, यावहि. यामहि। यावहि, यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy