SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ 86 ३२१ षिधौ (सिघ्) शास्त्रमाङ्गल्ययोः ॥ १ सिध्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ सिध्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ सिध्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ असिध्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि यावहि ।। षि, ५ असेधि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, वहि ष्महि ।। असेघि, असि - त्साताम्, त्सत, द्धाः, त्साथाम्, ध्वम्, दुध्वम त्सि, त्स्वहि, त्स्महि ।। (धिमहे ।। ६ सिषिध्-श्रे, धाते, धिरे धिषे, धाथे, धिध्वे, धे, धिवहे, ७ सेधिपी ( सित्सी) - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ सेधिता (सेद्धा ) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ सेधिष् (सेत्स्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० असेधिष् (असेत्स्) - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । || परोक्षासेप्रत्यये रूपद्वयं मतान्तराभिप्रायेण ।। ३२२ शुन्ध (शुन्थ्) शुद्धौ ॥ १ शुध्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ शुध्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ शुध्यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहैं, यामहै ।। ४ अशुध्यत, येताम्, यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अशुन्धि - " पाताम्, षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, वहि ष्महि ।। ६ शुशुन्ध - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ शुधिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य. वहि, महि ॥ ८ शुन्धिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ शुधिष्यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे Jain Education International धातुरत्नाकर पञ्चम भाग १० अशुधिष्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । यावहि, यामहि । १ २ ३ स्तन्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, याम है ।। ४ अस्तन्-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ५ अस्तानि, ३२३ स्तन (स्तन्) शब्दे ।। स्तन्- यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । स्तन्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ६ ७ तस्तन् - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। स्तनिषीष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम्। य, वहि, महि ।। ८ स्तनिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ स्तनिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १ २ ३ अस्तनिषाताम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ ७ १० अस्तनिष्-यत, येताम्, यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि । षत, ष्ठा:, षाथाम्, ३२४ धन (धन्) शब्दे ।। धन्- यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । धन्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । धन्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै।। ४ अधन्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अधानि, अधनि षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। दधन् - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। धनिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ धनिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ धनिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अधनिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि । ये, For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy