SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु) ३२५ ध्वन (ध्वन्) शब्दे।। ३२७ स्वन (स्वन्) शब्दे॥ १ ध्वन्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ स्वन्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ ध्वन्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | २ स्वन्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। महि। ३ ध्वन्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । ३ स्वन्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अध्वन्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ४ अस्वन्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।। यामहि।। ५ अध्वानि, अध्वनि-षाताम्, षत, ष्ठाः, षाथाम्, | ५ अस्वानि, अस्वनि-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ष्वहि, ष्महि ।। ड्ढ्वम्/ध्वम्, षि, ष्वहि, ष्महि ।। ६ दध्वन्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ६ सस्वन् (स्वेन्)-ए, आते, इरे, इषे, आथे, इध्वे, ए. इवहे, ७ ध्वनिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, इमहे।। वहि, महि।। ७ स्वनिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ८ ध्वनिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। वहि, महि।। ९ ध्वनिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ स्वनिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ९ स्वनिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे १० अध्वनिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। १० अस्वनिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। ३२६ चन (चन्) शब्दे॥ ३२८ वन (वन्) शब्द।। १ चन्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३२९ वन (वन्) भक्तौ।। २ चन्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ३ चन्-यताम्, येताम्, यन्ताम्, यस्व। येथाम. यध्वम। यै । १ वन्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे. यामहे। यावहै, यामहै।। २ वन्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ४ अचन्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ३ वन्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहि, यामहि ।। ५ अचानि, अचनि-षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, ४ अवन्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।। षि, ष्वहि, ष्महि ।। ५ अवानि, अवनि-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, ६ चेन्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। षि, ष्वहि, महि।। ७ चनिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, | ६ ववन् -ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। महि।। ७ वनिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ८ चनिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। महि।। ९ चनिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ वनिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ९ वनिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे १० अचनिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अवनिष-यत. येताम, यन्त। यथाः, येथाम, यध्वम। ये, यावहि, यामहि। यावहि, यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy