SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ 88 ३३० षन (सन्) भक्तौ ॥ १ सन् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ सन्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ सन्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ असन्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ असानि असनिषाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ ससन् - ए, आते, इरे, इषे, आथे, इध्वे, ए इवहे, इमहे ।। ७ सनिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ॥ ८ सनिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ सनिष्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० असनिष्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि । ३३१ कने (कन्) दीप्तिकान्निगतिषु ।। १ कन्- यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ कन्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ कन्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अकन्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अकानि, अकनिषाताम् षत, ष्ठा:, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ चकन् - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ कनिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ कनिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ कनिष्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, याम १० अकनिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । Jain Education International ३३२ गुपौ (गुप्+आय् - गोपाय्) रक्षणे ।। १ गोपाय्-यते, येते, यन्ते । यसे, येथे, यध्वे । यामहे । २ गोपाय्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ गोपाय् - यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै। धातुरत्नाकर पञ्चम भाग ४ अगोपाय्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। यावहे, ५ अगोपायि - ", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ गोपाया - चक्रे, इ० ।। म्बभूवे, इ० ।। माहे, इ० ।। ७ गोपायिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि || ८ गोपायिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ॥ ९ गोपायिष्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, याम १० अगोपायिष्-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । आयप्रत्ययाभावे २ १ गुप्-यते, येते, यन्ते। यसे येथे, यध्वे । ये, यावहे, यामहे । गुप्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । गुप्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, या है ।। ३ ४ अगुप्-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ५ अगुपि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ ७ अगोपि, अगुप्साताम्, प्सत, प्थाः, प्साथाम्, ब्ध्वम्, ब्द्ध्वम्, प्सि, प्स्वहि, प्स्महि ।। जुगुप्-ए आते, इरे, इषे, आथे, इध्वं, ए इवहे, इमहे ।। गोपिषी ( गुप्सी) - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ गोपिता ( गोप्ता ) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy