SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ 116 ४ अपल्ल्-यत, येताम् यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। ५ अपल्लि - " , षाताम् षत। ष्ठाः, षाथाम् ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ पपल्लू - ए, आते, इरे, इषे, आथे, इध्वे, इदवे ए, इवहे, इमहे ।। ७ पल्लिषी - ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ पल्लिता-", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ पल्लिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अपल्लिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यामहि 11 यावहि, ४४२ वेल्ल (वेल्लू) गतौ ॥ १ वेल्ल्-यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे । २ वेल्ल्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ वेल्ल्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अवेल्लू - यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अवेल्लि -", षाताम् षत। ष्ठाः षाथाम्, ड्वम्/ढ्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ विवेल्लू - ए, आते, इरे, इषे, आथे, इध्वे, इदवे ए, इवहे, इमहे ।। ७ वेल्लिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। ८ वेल्लिता- ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ वेल्लिप् यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अवेल्लिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ४४३ वेलृ (वेल्) चलने ॥ १ वेल्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ वेल्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । Jain Education International धातुरत्नाकर पञ्चम भाग ३ वेल्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै। ४ अवेल्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अवेलि - ", षाताम् षत। ष्ठाः, षाथाम्, ड्वम् / दवम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ विवेल-ए, आते, इरे, इषे, आथे, इध्वे, इदवे ए, इवहे, इमहे ।। ७ वेलिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि || ८ वेलिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ वेलिष्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अवेलिष्यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावह, यामहि ।। ४४४ चेलृ (चेल) चलने ।। १ २ चेल्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । चेल्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ चेल्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। ४ अचेल - यत, येताम्, यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अचेलि - ", षाताम् षत । ष्ठाः षाथाम्, ड्वम्/द्वम् / ध्वम् । षि, ष्वहि ष्महि ।। ६ चिचेल-ए, आते, इरे, इषे, आथे, इध्वे, इदवे ए इवहे, इमहे ।। ७ चेलिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि ।। चेलिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। चेलिष्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अचेलिष्यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ॥ ४४५ के (केल) चलने || १ केल्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । ८ ९ For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy