SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) ७ वेहिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ वेहिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ वेह्निष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अवेह्निष्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। ४३८ सल (सल्) गतौ ।। १ सल्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ सल्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ सल्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ असल्-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि || ५ असालि, असलि -षाताम् इदम् / दवम् / ध्वम् । षि, ष्वहि ६ सेल्-ए आते, इरे, इषे, आथे, इध्वे, इदवे ए, इवहे, महे ।। षत । ष्ठा:, षाथाम्, ष्महि ।। ७ सलिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । महि ।। ८ सलिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ सलिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० असलिष्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ४३९ तिल (तिल) गतौ ।। य, १ तिल - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ तिल्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ तिल - यताम्, येताम्, यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ अतिल्-यत, येताम्, यन्त, यथा:, येथाम्, ये, यावहि, यामहि ।। ५ अतेलि-", षाताम् षत। ष्ठाः, षाथाम्, ड्वम्/दवम्/ ध्वम् । षि, ष्वहि ष्महि ।। Jain Education International 115 ६ तितेल- ए, आते, इरे, इषे, आथे, इध्वे, इदवे ए, इवहे, इहे।। ७ तेलिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ तेलिता - ", रौ, र: 1 से, साथे, ध्वे । हे, स्वहे, स्महे ॥ ९ तेलिष्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अतेलिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ४४० तिल्ल (तिल) गतौ ।। १ तिल्लू-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ तिल्ल्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । यै, ३ तिल्ल्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै । ४ अतिल्लू-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अतिल्लि - ", षाताम् षत । ष्ठाः षाथाम्, ड्वम्/दवम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ तितिल्लू-ए, आते, इरे, इषे, आथे, इध्वे, इदवे ए, इवहे, महे ।। ७ तिल्लिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। ८ तिल्लिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ तिल्लिष्-यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे ।। १० अतिल्लिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। For Private & Personal Use Only ४४१ पल्ल (पल्लू) गतौ ।। येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, १ पल्लू - यते, यामहे । २ पल्लये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ पल्ल्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै । www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy