SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ महि। 114 धातुरत्नाकर पञ्चम भाग ४३३ फेल (फेल्) गतौ।। १० अशेलिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १ फेलु-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे. यामहे। यावहि, यामहि।। २ फेल्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, ४३५ घेल (सेल्) गतौ।। महि। | १ सेल्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३ फेल्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | २ सेल्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहै, यामहै।। ४ अफेल्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, | ३ सेल्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यामहि।। यावहै, यामहै।। ६ अफेलि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम्/ [असेल-यत. येताम, यन्त. यथाः, येथाम् ये, यावाह, ध्वम्। षि, ष्वहि, महि।। यामहि।। ६ पिफेल्-ए, आते, इरे, इषे, आथे, इध्वे, इवे ए, इवहे, | | ५ असेलि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्वम्/दवम्/ इमहे ।। ध्वम्। षि, ष्वहि, महि।। ७ फेलिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, । । ६ सिषेल-ए, आते, इरे, इथे, आथे, इध्वे, इवे ए, इवहे, वहि, महि ।। इमहे।। ८ फेलिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ७ सेलिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ९ फेलिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, वहि, महि।। यामहे ।। ८ सेलिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अफेलिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९ सेलिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि।। यामहे ।। ४३४ शेल (शेल्) गतौ।। १० असेलिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १ शेल्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यावहि, यामहि।। २ शेल्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ४३६ सेल (सेल्) ४३५ वत्, केवलं ६ महि। सिसेल्-इति।। ३ शेल्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। ४३७ वेह्न (वेडू) गतौ॥ ४ अशेल्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | १ वेस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यामहि।। २ वेह्रये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ५ अशेलि-", पाताम्, षत। ष्ठाः, पाथाम्, ड्ढ्व म्/वम्/ महि ध्वम्। षि, ष्वहि, महि।। ३ वेब-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ६ शिशेल्-ए, आते, इरे, इषे, आथे, इध्वे, इवे ए, इवहे, यावहै, यामहै।। इमहे ।। ४ अवेस्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, ७ शेलिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, यामहि।। वहि, महि।। | ५ अवेह्नि-'", षाताम्, षत। ष्ठाः, षाथाम्, ड्वम्/दवम्। ८ शेलिता-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।।। | ध्वम्। षि, ष्वहि, महि।। ९ शेलिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ६ शिवेह-ए, आते, इरे, इथे, आथे, इध्वे, इवे ए, इवहे, यामहे ।। इमहे ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy