SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ 113 भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु) ३ फुल्ल्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४३१ चिल्ल (चिल्ल्) शैथिल्ये।। यावहै, यामहै।। १ चिल्ल्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ४ अफुल्ल्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यामहे। यामहि ।। २ चिल्ल्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ५ अफुल्लि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्वम्/दवम्/ । महि। ध्वम्। षि, ष्वहि, ष्महि ।। ३ चिल्ल्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ६ पुफुल्ल-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे ए, इवहे, | यावहै, यामहै।। इमहे ।। ४ अचिल्ल्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ७ फुल्लिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, यामहि ।। वहि, महि।। ५ अचिल्लि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्वम्/ढ्वम्/ ८ फुल्लिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। ध्वम्। षि, ष्वहि, ष्महि ।। ९ फुल्लिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ६ चिचिल्ल-ए, आते, इरे, इथे, आथे, इध्वे, इढ्वे ए, इवहे, यामहे ।। इमहे ।। १० अफुल्लिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ७ चिल्लिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, यावहि, यामहि ।। वहि, महि।। ८ चिल्लिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ४३० चुल्ल (चुल्ल्) हावकरगे।। ९ चिल्लिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १ चुल्ल्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | यामहे ।। यामहे। १० अचिल्लिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, २ चुल्ल्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहि, यामहि।। महि। ४३२ पेलू (पेल्) गतौ।। ३ चुल्ल्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । १ पेल्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यावहै, यामहै।। २ पेल्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, महि। ४ अचुल्ल्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ३ पेल्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यामहि ।। ___यावहै, यामहै।। ५ अचुल्लि -", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/दवम्/ | ४ अपेल्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यामहि।। ध्वम्। षि, ष्वहि, महि।। ५ अपेलि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/दवम्। ६ चुचुल्ल्-ए, आते, इरे, इषे, आथे, इध्वे, इवे ए, इवहे, ध्वम्। षि, ष्वहि, महि।।। इमहे ।। ६ पिपेल-ए, आते, इरे, इषे, आथे, इध्वे, इवे ए, इवहे, ७ चुल्लिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | इमहे ।। ___ वहि, महि।। ७ पेलिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ८ चुल्लिता-'', रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।।। ९ चुल्लिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ८ पेलिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ।। ९ पेलिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० अचुल्लिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे ।। १० अपेलिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy