SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ 112 ५ अशूलि - " , षाताम् षत । ष्ठाः षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ शुशूल-ए आते, इरे, इषे, आथे, इध्वे, इदवे ए, इवहे, इमहे ।। ७ शूलिपी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। ८ शूलिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ शूलिष्-यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे ।। १० अशूलिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ४२५ तूल (तू) निष्कर्षे ।। १ तूल्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ तूल्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ तूल्-यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ अतूल्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अतूलि - ", षाताम् षत । ष्ठाः षाथाम्, ड्वम्/दवम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ तुतूल-ए आते, इरे, इषे, आथे, इध्वे, इदवे ए, इवहे, इमहे ।। ७ तूलिषी - ष्ट, यास्ताम्, रन् । ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ तूलिता - " रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ तूलिष् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अतूलिष्-यत, येताम् यन्त । यथा: येथाम्, यध्वम् । ये, यावहि, यामहि ।। ४२६ पूल (पूल) संघाते । १ पूल्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ पूल्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ पूल्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अपूल्-यत, येताम् यन्त, यथा:, येथाम् ये, यावहि, यामहि ।। Jain Education International धातुरत्नाकर पञ्चम भाग ५ अपूलि - ", षाताम् षत। ष्ठाः षाथाम्, ड्वम् / दवम् / ध्वम् । षि, ष्वहि ष्महि ।। ६ पुपूल्-ए आते, इरे, इषे, आथे, इध्वे, इदवे ए, इवहे, महे ।। ७ पूलिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। पूलिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। पूलिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अपूलिष्-यत, येताम् यन्त । यथा:, येथाम् यध्वम् । ये, यावहि, यामहि ।। ८ ९ ४२७ मूल (मूल्) प्रतिष्ठायाम् ।। मूल्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । मूल्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । मूल्-यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ अमूल्-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ५ अमूलि - ' १ २ ३ , षाताम् षत । ष्ठाः, षाथाम् ड्वम्/दद्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ मुमूल-ए आते, इरे, इषे, आथे, इध्वे, इदवे ए, इवहे, इमहे ।। ७ मूलिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ मूलिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। मूलिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ॥ ९ १० अमूलिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावह, यामहि ।। ४२८ फल फल्) निष्पत्तौ ।। त्रिफला ४१४ वत् ४२९ फुल्ल (फुल्लू) विकसने ॥ १ फुल्लू-यते, येते, यन्ते । यसे येथे यध्वे । ये, यावहे, यामहे । २ फुल्ल्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy