SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) - ८ नीलिता-'", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे।। ६ चिकील-ए, आते, इरे, इषे, आथे, इध्वे, इवे ए, इवहे, ९ नीलिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, इमहे।। यामहे ।। ७ कीलिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, १० अनीलिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, वहि, महि।। यावहि, यामहि ।। ८ कीलिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ४२१ शील (शील्) समाधौ।। ९ कीलिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। १ शील्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० अकीलिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे। यावहि, यामहि॥ २ शील्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ४२३ कूल (कूल्) आवरणे।। ३ शील्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १ कूल्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । यावहै, यामहै।। २ कूल्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ४ अशील्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ___ महि। यामहि।। ३ कूल्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, ५ अशीलि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्वम्/दवम्/ यावहै, यामहै।। ध्वम्। षि, ष्वहि, महि।। ४ अकूल्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ६ शिशील-ए, आते, इरे, इथे, आथे, इध्वे, इवे ए, इवहे, यामहि।। इमहे ।। ५ अकूलि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्वम्/ढ्वम्। ७ शीलिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ध्वम्। षि, ष्वहि, महि।। वहि, महि।। ६ चुकूल-ए, आते, इरे, इषे, आथे, इध्वे, इवे ए, इवहे, ८ शीलिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। । इमहे ।। ९ शीलिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ७ कलिषी-ष्ट, यास्ताम. रन। ष्ठाः. यास्थाम, ध्वम। य. यामहे ।। वहि, महि।। १० अशीलिप्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ८ कलिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यावहि, यामहि।। ९ कूलिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ४२२ कील (कोल्) बन्थे। यामहे ।। १० अकूलिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १ कील्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | यावहि, यामहि।। यामहे। २ कील्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, . ४२४ शूल (शूल्) रुजायाम्।। १ शूल्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३ कील-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | २ शल्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहे, यामहै।। महि। ४ अकील्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ३ शूल्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यामहि ।। यावहै, यामहै।। ५ अकीलि-", पाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्वम्/वम्/ | ४ अशूल्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ध्वम्। षि, ष्वहि, ष्महि ।। । यामहि।। . महि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy