SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ 110 ४१७ स्मील (स्मील) निमेषणे ।। १ स्पील-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ स्पील्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ स्मील्यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। ये, ४ अस्मील-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि ।। ५ अस्मीलि-" , षाताम् षत । ष्ठाः, षाथाम्, ड्वम् / दवम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ सिस्मील-ए, आते, इरे, इषे, आथे, इध्वे, इदवे ए, इवहे, इमहं ॥ ७ स्मीलिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य़, वहि, महि ॥ ८ स्मीलिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ स्मीलिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अस्मीलिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ४१८ क्ष्मील (क्ष्मील) निमेषणे ।। १ क्ष्मील-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ क्ष्मील्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ क्ष्मील-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अक्ष्मील-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अक्ष्मीलि - ", षाताम् षत। ष्ठाः षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ चिक्ष्मील-ए, आते, इरे, इषे, आथे, इध्वे, इदवे ए, इवहे, महे ।। ७ क्ष्मीलिपी - ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य वहि, महि ।। ८ क्ष्मीलिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। Jain Education International धातुरत्नाकर पञ्चम भाग ९क्ष्मीलिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अक्ष्मीलिष्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ४१९ पील (पील) प्रतिष्टम्भे ।। पील् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । पील्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ पील-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अपील - यत, येताम् यन्त, यथा:, येथाम्, ये, यावहि, यामहि ।। १ २ ५ अपीलि-", षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/ढ्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ पिपील् - ए, आते, इरे, इषे, आथे, इध्वे, इदवे ए, इवहे, इमहे ॥ ७ पीलिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। पीलिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। पीलिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अपीलिष्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। ८ ९ ४२० णील (नील) वर्णे ।। नीलू - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । नील्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ नील्-यताम्, येताम्, यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। १ २ ४ अनील-यत, येताम्, यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अनीलि - ", षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ निनील-ए, आते, इरे, इषे, आथे, इध्वे, इदवे ए, इवहे, इहे।। ७ नीलिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य वहि, महि ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy