SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु) 109 ३ दल्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | २ मील्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहै, यामहै।। । महि। ४ अदल्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, | ३ मील्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, यामहि।। यावहै, यामहै। ५ अदालि, अदलि-षाताम्, षत। ष्ठाः, षाथाम्, | ४ अमील्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, इवम्/वम्/ ध्वम्। षि, ष्वहि, महि।। यामहि।। ६ देल्-ए, आते, इरे, इषे, आथे, इध्वे, इवे ए, इवहे, ५ अमीलि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/दवम्/ इमहे ।। ध्वम्। षि, ष्वहि, महि।।। ७ दलिषी-ष्ट, यास्ताम, रन। ष्ठाः यास्थाम, ध्वम। य. वहि. | ६ क्रुमील्-ए, आते, इरे, इषे, आथे, इध्वे, इढवे ए. इवहे. महि।। इमहे।। ८ दलिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ७ मीलिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ९ दलिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, वहि, महि।। ८ मीलिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ।। | ९ मीलिष-यते. येते. यन्ते। यसे. येथे. यध्वे। ये. यावहे. १० अदलिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे ।। यावहि, यामहि।। १० अमीलिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ४१४ त्रिफला (फल्) विशरणे।। यावहि, यामहि।। १ फल्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ४१६ श्मील (श्मील) निमेषणे॥ २ फल्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, १ श्मील्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, महि। यामहे। ३ फल्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । यावहै, यामहै।। २ श्मील्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ४ अफल्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, महि। यामहि।। ३ श्मील-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ५ अफालि, अफलि-षाताम्, षत। ष्ठाः, षाथाम्, यावहै, यामहै।। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। ४ अश्मील्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ६ फेल्-ए, आते, इरे, इथे, आथे, इध्वे, इवे ए, इवहे, । यावहि, यामहि॥ इमहे ।। ५ अश्मीलि-'", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्वम्/हवम्/ ७ फलिषी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम, ध्वम। य. ध्वम्। षि, ष्वहि, ष्महि ।। वहि, महि।। ६ शिश्मील-ए, आते, इरे, इथे, आथे, इध्वे, इदवे ए. इवहे, ८ फलिता-'', रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। । इमहे।। ९ फलिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ७ श्मीलिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, यामहे ।। वहि, महि।। १० अफलिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ८ श्मीलिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यावहि, यामहि ।। ९ श्मीलिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ४१५ मील (मील) निमेषणे।। यामहे ।। १ मील्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | १० अरमा | १० अश्मीलिष्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, यामहे। यावहि, यामहि।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy