SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ 164 धातुरत्नाकर पञ्चम भाग यामहे ६३१ मस्कि (मस्क्) गतौ।। ६३३ टिकि (टिक्) गतौ।। १ मस्क्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | १ टिक्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यामहे। २ टिक्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, २ मस्क्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। महि।। ३ टिक्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ मस्क्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ___ यावहै, यामहै।। यावह, यामहे ।। ४ अटिक्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, ४ अमस्क्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहि।। यावहि, यामहि ५ अटेकि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, ५ अमस्कि -", पाताम्, षत, ष्ठाः, षाथाम, ड्व म्/ध्वम्, | षि, ष्वहि, महि।। पि, ष्वहि, महि।। ६ टिटिक्-ए, आते, इरे, इथे, आथे, इध्वे, ए. इवहे, इवहे ।। ६ ममस्क्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इवहे।। ७ टेकिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ७ मस्किषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, | महि।। वहि, महि।। ८ टेकिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ मस्किता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे॥ ९ टेकिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ मस्किष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | यामहे १० अटेकिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अमस्किप्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। ६३४ टीकृङ् (टीक्) गतौ॥ ६३२ तिकि (तिक्) गतौ॥ १ टीक्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । १ तिक्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ टीक्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, २ तिक्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | महि॥ ३ टीक्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ तिक्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अटीक्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ४ अतिक्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।। यामहि।। ५ अटीकि-", षाताम्, षत, ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, ५ अतेकि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, ___ष्वहि, ष्महि ।। षि, ष्वहि, ष्महि ।। | ६ टिटीक्-ए, आते, इरे, इथे, आथे, इध्वे, ए. इवहे, इवहे।। ६ तितिक-ए, आते, इरे, इथे, आथे, इध्वे, ए. इवहे, इवहे।। ७ टीकिषी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ७ तेकिषी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, वहि, महि।। महि ।। | ८ टीकिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ तेकिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।।। | ९ टीकिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ तेकिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अटीकिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अतेकिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। महि।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy