SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) 163 यामहे ६२७ ढौकृङ् (ढौक्) गतौ।। ६२९ वष्कि (वष्क्) गतौ।। १ ढौक्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे।। १ वष्क्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, २ ढौक्ये-त, याताम, रन्। थाः, याथाम्, ध्वम्। य, वहि, यामहे। महि।। २ ष्वक्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, ३ ढौक्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, महि।। यावहै, यामहै।। ३ वष्व्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अढौक्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यावहै, यामहै।। यामहि ।। ४ अष्वष्क्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ५ अढौकि -'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, यामहि ।। ५ अष्वष्कि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, पि, ष्वहि, महि।। षि, ष्वहि, महि।। ६ डुढौक्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इवहे।। ७ ढौकिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ६ षष्वक्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इवहे ।। ७ प्वष्किषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। वहि, महि।। ८ ढौकिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।।। ८ ष्वष्किता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ ढौकिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ ष्वष्किष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे अढाकिष्-यत, यताम्, यन्त। यथाः, यथाम्, यध्वम्। य, | १० अष्वष्किष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। ६२८ नौकङ् (त्रौक्) गतौ॥ ६३० वस्कि (वस्क्) गतौ॥ १ बौक्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे।। १ वस्क्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, २ बौक्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | यामहे। महि।। २ वस्क्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ३ बौक्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, महि।। यावहै, यामहै।। ३ वस्क्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अत्रौक्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यावहै, यामहै।। ४ अवस्क्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ५ अत्रौकि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढवम्/ध्वम्, यामहि।। षि, ष्वहि, महि।। ५ अवस्कि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, ६ तुत्रौक्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इवहे।। __षि, ष्वहि, महि।। ७ त्रीकिपी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम. ध्वम। य ६ ववस्क्-ए, आते, इरे, इषे, आथे, इध्वे, ए. इवहे. इवहे ।। वहि, महि।। ७ वस्किषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ८ त्रौकिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।।। वहि, महि।। २ चौकिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ८ वस्किता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ वस्किष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अत्रौकिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अवस्किष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। यामहि।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy