SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ 162 ६२३ श्वकुङ् (श्वङ्क) गतौ ।। १ श्वङ्क - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ वङ्कये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ श्वङ्क-यताम्, येताम्, यन्ताम्, यस्व, येथाम्, ये, यावहि, यामहि ।। ४ अश्वङ्क-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अश्वङ्कि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, वहि ष्महि ।। (इमहे ।। ६ शश्वङ्क-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ श्वङ्किषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ वङ्किता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ श्वङ्किष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ये, १० अश्वङ्किष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि । ६२४ कुङ् (त्रङ्क) गतौ ।। १ त्रङ्क - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ त्रङ्कये- त, याताम्, रन् । थाः, याथाम्, ध्वम्। य, वहि, महि ॥ ३ त्रङ्क - यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अत्रङ्क-यत, येताम् यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। ५ अत्रङ्कि- ", पाताम्, षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ तत्रङ्क - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ त्रङ्किषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ त्रङ्किता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ त्रङ्किष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० अङ्किष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । Jain Education International १ श्रङ्क - यते, २ ६२५ त्रकु (त्रक् ) गतौ ।। येते, यन्ते । यसे, येथे, यध्वे । यावहे, यामहे । श्रङ्कये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ श्रङ्क-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अश्रङ्क-यत, येताम्, यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अश्रङ्कि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ॥ शश्रङ्क-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। श्रङ्किषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ६ ७ ८ ९ धातुरत्नाकर पञ्चम भाग श्रङ्किता- ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। श्रङ्किष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० अश्रङ्किष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । ६२६ श्लकुङ् (श्लङ्क) गतौ ।। १ श्लङ्क-यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे । २ श्लङ्कये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ श्लङ्क-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। ४ अश्लङ्क-यत, येताम्, यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अश्लङ्कि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्दवम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ शश्लङ्क-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ श्लङ्किषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि ।। ८ श्लङ्किता- ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ श्लङ्किष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० अश्लङ्किष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy