SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ 434 धातुरत्नाकर पञ्चम भाग महि। ८ अर्जयिता, अर्जिता -'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, | २ चाट्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, स्महे ।। महि। ९ अर्जयिष्, (अर्जिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | ३ चाट्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहे, यामहे ।। यावहै, यामहै।। १० आर्जयिष्, आर्जिष् -यत, येताम्, यन्त। यथाः, येथाम्, | ४ अचाट्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यध्वम्। ये, यावहि, यामहि ।। यावहि, यामहि।। ५ अचाटि, अचाटयि- षाताम, षत। ष्ठाः, षाथाम्, १७३३ भजण् (भज्) विश्राणने॥ ड्ढवम्/वम्/ ध्वम्। षि, ष्वहि, महि।। १ भाज्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। अचाटि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, २ भाज्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ष्वहि, महि॥ ६ चाटयाञ्च-क्रे, काते, क्रिरे। कृष, क्राथे, कृट्वे। क्रे, कृवहे, ३ भाज्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, कृमहे ।। यावहै, यामहै।। चाटयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे विध्वे। वे, ४ अभाज्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | विवहे, विमहे ।। यावहि, यामहि।। चाटयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, ५ अभाजि, अभाजयि- षाताम्, षत। ष्ठाः, षाथाम्, सिमहे ।। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। ७ चाटयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। अभाजि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, य, वहि, महि।। ष्वहि, महि।। चाटिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ६ भाजयाच-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। के, वहि, महि।। कृवहे, कृमहे।। ८ चाटयिता, चाटिता -", रौ, रः। से, साथे, ध्वे। हे, स्वहे, भाजयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, | स्महे।। विवहे, विमहे ।। ९ चाटयिष्, (चाटिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, भाजयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, | यावहे, यामहे ।। सिवहे, सिमहे।। १० अचाटयिष्, अचाटिष् -यत, येताम्, यन्त। यथाः, येथाम्, ७ भाजयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, दवम्/ध्वम्। यध्वम्। ये, यावहि, यामहि।। य, वहि, महि।। भाजिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, १७३५ स्फुटण् (स्फुट्) भेदे।। वहि, महि।। | १ स्फोट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ भाजयिता, भाजिता -', रौ, रः। से, साथे, ध्वे। हे, | यामहे। स्वहे, स्महे ।। २ स्फोट्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ९ भाजयिष्, (भाजिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। महि। ये, यावहे, यामहे ।। ३ स्फोट-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १० अभाजयिष्, अभाजिष् -यत, येताम्, यन्त। यथाः, येथाम्, यावहै, यामहै।। यध्वम्। ये, यावहि, यामहि ।। ४ अस्फोट-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।। १७३४ चटण् (चट्) भेदे॥ ५ अस्फोटि, अस्फोटयि- षाताम्, षत। ष्ठाः, षाथाम्, १ चाट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, महि।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy