SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) 435 अस्फोटि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, | घाटिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, षि, ष्वहि, महि।। महि।। ६ स्फोटयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, ८ घाटयिता, घाटिता -'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, कृवहे, कृमहे ।। स्महे ।। स्फोटयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे।। ९ घाटयिष्, (घाटिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, वे, विवहे, विमहे ।। यावहे, यामहे ।। स्फोटयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, | १० अघाटयिष्, अघाटिष् -यत, येताम्, यन्त। यथाः, येथाम्, सिवहे, सिमहे ।। यध्वम्। ये, यावहि, यामहि ।। ७ स्फोटयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। | १७३७ कणण् (कण) निमीलने। य, वहि, महि।। | १ काण्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, स्फोटिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, | यामहे। वहि, महि।। ८ स्फोटयिता, स्फोटिता -", रौ, रः। से, साथे, ध्वे। हे, | | २ काण्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। स्वहे, स्महे॥ ९ स्फोटयिष्, (स्फोटिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ३ काण्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। ये, यावहे, यामहे ।। १० अस्फोटयिष्, अस्फोटिष् -यत, येताम्, यन्त। यथाः, ४ अकाण्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, येथाम्, यध्वम्। ये, यावहि, यामहि ।। यावहि, यामहि।। ५ अकाणि, अकाणयि- षाताम्, षत। ष्ठाः, षाथाम्, १७३६ घटण् (घट्) संघाते।।। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। १ घाट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । अकाणि-", षाताम, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, २ घाट्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, । षि, ष्वहि, महि।। महि। ६ काणयाच-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। के, ३ घाट्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । कृवहे, कृमहे ।। यावहै, यामहै।। काणयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे विध्वे। ४ अघाट्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | वे, विवहे, विमहे ।। यावहि, यामहि।। काणयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, ५ अघाटि, अघाटयि- षाताम्, षत। ष्ठाः, षाथाम् | सिवहे, सिमहे ।। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। | ७ काणयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। अघाटि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, य, वहि, महि।। ष्वहि, महि।। काणिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ६ घाटयाञ्च-क्रे, काते, क्रिरे। कृष, क्राथे, कृट्वे। क्रे, कृवहे, वहि, महि।। कृमहे ।। घाटयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, | ८ काणयिता, काणिता -'', रौ, रः। से, साथे, ध्वे। हे, विवहे, विमहे ।। स्वहे, स्महे ।। घाटयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे... ९ काणयिष्, (काणिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। सिमहे ।। ये, यावहे, यामहे ।। ७ घाटयिषी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम. ढवम/ध्वम।। १० अकायिष्, अकाणिष् -यत, येताम्, यन्त। यथाः, य, वहि, महि।। येथाम्, यध्वम्। ये, यावहि, यामहि ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy