SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) ४ आञ्च यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ आञ्चि, आञ्चयि- षाताम्, षत । Bl:, षाथाम्, ड्वम्/वम्/ ध्वम् । षि, ष्वहि ष्महि ।। आञ्चि- '', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ॥ ६ अञ्चयाञ्च-क्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। अञ्चयाम्बभू- वे, वाते, विरे । विषे, वाथे, विदवे/ विध्वे । वे, विवहे, विमहे ।। अञ्चयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ अञ्चयिषीष्ट, यास्ताम्, रन्। ष्ठाः यास्थाम्, द्वम्/ध्वम् । य, वहि, महि ।। अञ्चिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । वहि, महि ।। ८ अञ्चयिता, अञ्चिता - ", रौ, र से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ अञ्चयिष्, (अञ्चिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। य, १० आञ्चयिष्, आञ्चिष् -यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १७३१ मुचण् (मुच्) प्रमोचने । । १ मोच्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ मोच्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ मोच्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अमोच्-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अमोचि, अमोचयि षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अमोचि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ मोचयाञ्च-क्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। Jain Education International मोचयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। मोचयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिव, सिमहे ।। ७ मोचयिषी - ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। मोचिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि ।। ८ मोचयिता, मोचिता - ", रौ, रः से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ मोचयिष्, (मोचिष्) - यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे ।। १० अमोचयिष्, अमोचिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।। 433 १७३२ अर्जण् (अर्ज्) प्रतियत्ने । अर्ज्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । अ - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ अर्ज्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, याम है ।। षाताम्, षत । ष्ठा:, षाथाम्, ४ आर्ज्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। आर्जयि५ अर्जि ड्वम्/वम् / ध्वम् । षि, ष्वहि ष्महि ।। आर्जि-'", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, वहि ष्महि ।। ६ अर्जयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । कृवहे, कृमहे ।। अर्जयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। अर्जयामा - हे, साते, सिरे। सिषे, साथै, सिध्वे । हे, सिवहे, सिमहे ।। ७ अर्जयिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम् / ध्वम् । य, वहि, महि ॥ अर्जिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि ।। १ २ For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy