SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ 432 धातुरत्नाकर पञ्चम भाग महि। ७ लागयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। | १० अलिङ्गयिष्, अलिङ्गिः -यत, येताम्, यन्त। यथाः, य, वहि, महि।। येथाम्, यध्वम्। ये, यावहि, यामहि ।। लागिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, १७२९ चर्चण (च) अध्ययने।। वहि, महि।। ८ लागयिता, लागिता ..'', रौ, रः। से, साथे, ध्वे। हे, | १ चर्च्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । स्वहे, स्महे ।। २ चा -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ९ लागयिष्, (लागिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। ३ चर्च्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १० अलागयिष्, अलागिष् -यत, येताम्, यन्त। यथाः, येथाम्, यावहै, यामहै।। यध्वम्। ये, यावहि, यामहि।। ४ अचर्च्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। १७२८ लिगुण (लिङ्ग्) चित्रीकरणे।। | ५ अचर्चि, अचर्चयि- षाताम्, षत। ष्ठाः, षाथाम, १ लिग्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ड्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। यामहे। अचर्चि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, २ लिङ्गये -त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, | ष्वहि, महि।। महि। ६ चर्चयाञ्च-क्रे, काते, क्रिरे। कृष, क्राथे, कृट्वे। क्रे, कृवहे, ३ लिङ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, कृमहे ।। यावहै, यामहै।। चर्चयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, ४ अलिङ्ग्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, विवहे, विमहे ।। यावहि, यामहि।। चर्चयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, ५ अलिङ्गि, अलिङ्गयि- षाताम्, षत। ष्ठाः, षाथाम्, सिमहे।। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। ७ चर्चयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। अलिङ्गि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, य, वहि, महि।। षि, ष्वहि, महि॥ चर्चिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ६ लिङ्गयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृवे। के, वहि, महि।। कृवहे, कृमहे ।। ८ चर्चयिता, चर्चिता -", रौ, र:। से, साथे, ध्वे। हे, स्वहे, लियाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, स्महे ।। ९ चर्चयिष्, (चर्चिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, विवहे, विमहे ।। यावहे, यामहे ।। लिडयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, १० अचर्चयिष्, अचर्चिष् -यत, येताम्, यन्त। यथाः, येथाम्, सिवहे, सिमहे ।। यध्वम्। ये, यावहि, यामहि।। ७ लिङ्गयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, वहि, महि।। १७३० अञ्चण (अ) विशेषणे॥ लिङ्गिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | १ अञ्च्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, वहि, महि।। ८ लिङ्गयिता, लिगिता -", रौ, रः। से, साथे, ध्वे। हे, | २ अञ्च्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, स्वहे, स्महे ।। महि। ९ लिङ्गयिष्, (लिङ्गिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। | ३ अञ्च्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ये, यावहे, यामहे ।। यावहै, यामहै।। यामहे। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy