SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ 242 धातुरत्नाकर पञ्चम भाग यामहे ९४३ श्विताङ् (श्वित्) वर्णे।। | ८ स्वेदिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १ श्वित्-यत, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । ९ स्वादष्-यत, यत, | ९ स्वेदिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। .ये, यावहे, २ श्वित्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यामहे महि। १० अस्वेदिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ३ श्वित्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | यावहि, यामहि। यावहै, यामहै।। ९४७ शुभि (शुभ) दीप्तौ।। ४ अश्वित्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १ शभ-यते, येते. यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यावहि, यामहि २ शुभ्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, ५ अश्वेति-'', पाताम्, पत, ष्ठाः, षाथाम, ड्व म्/ध्वम्, षि, पहि, महि।। | ३ शुभ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ६ शिश्चित्-ए. आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। | यावहै, यामहै।। ७ श्वेतिषी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | ' | ४ अशुभ-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, महि।। यामहि।। ८ श्वेतिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। | ५ अशोभि-'', षाताम्, षत, ष्ठाः, पाथाम्, ड्ढ्वम्/ध्वम्, ९ ऐतिष्-यत, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, षि, ष्वहि, महि।। ६ शुशुभ-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। १० अश्वेतिप्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ७ शोभिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, यावहि, यामहि। वहि, महि।। ९४४ जिक्रुदाङ् (क्रुद्) स्नेहने।। क्रुदृग् ९०७ ८ शोभिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। वद्रूपाणि।। ९ शोभिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९४५ अिश्विदाङ् (विद्) मोचने च।। लिक्ष्विदा ३०० | यामहे १० अशोभिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, वद्रूपाणि।। यावहि, यामहि। ९४६ त्रिष्विदाङ् (स्विद् ) मोचने च।। ९४८ क्षुभि (क्षुभ्) संचलने। १ स्विद्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | १ क्षुभ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यामहे। | २ क्षुभ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। २ स्विद्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | ३ क्षभ-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, महि। यावहै, यामहै।। ३ स्विद्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | | ४ अक्षुभ्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यावहे. यामहे ।। यामहि।। ४ अस्विद्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, ५ अक्षोभि-", षाताम्, षत, ष्ठाः, पाथाम्, ड्ढ्व म्/ध्वम्, यामहि ।। षि, ष्वहि, महि।। ५ अस्वेदि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, ६ चुक्षुभ्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। प्वहि, महि।। ६ सिस्वेद-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। | ७ क्षोभिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ७ स्वेदिपी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | वहि, महि।। वहि, महि।। ८ क्षोभिता-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy