SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) ॥अथ धुतादिः॥ ९३९ घुटि (घुट) परिवर्तने।। ९३७ द्युति (द्युत्) दीप्तौ। १ घुट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ द्युत्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | २ घुट्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। २ द्युत्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | ३ घुट्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। ३ द्युत्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै । यावहै, यामहै।। यावहै, यामहै।। ४ अघुट्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। . ४ अद्युत्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यावहि, यामहि।। यामहि।। ५ अघोटि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ५ अद्योति-'', षाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/वम्/ ष्वहि, महि।। ध्वम्। षि, ष्वहि, ष्महि ।। ६ जुघुट्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ दिद्युत्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ घोटिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य. ७ द्योतिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, | वहि, महि।। वहि, महि।। ८ घोटिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ द्योतिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।।। १ घोटिष-यते, येते, यन्ते। यसे. येथे. यध्वे। ये. यावहे. ९ द्योतिप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | यामहे यामहे १० अघोटिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अद्योतिप्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | यावहि, यामहि। यावहि, यामहि। ९४० रुटि (रुट्) प्रतीघाते।। अर्थान्तरापेक्षया कर्मणि।। १ रुट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ९३८ रुचि (रुच्) अभिप्रीत्यां च।। २ रुट्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। १ रुच्-यते. येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | ३ रुट्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, २ रुच्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि. महि।। यावहै, यामहै।। ३ रुच्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ४ अरुट्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहै, यामहै।। यावहि, यामहि।। ४ अरुच्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, | ५ अरोटि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, यामहिं।। __ष्वहि, महि॥ ५ अरोचि -", पाताम्, षत। ष्ठाः, पाथाम्, ड्वम्/वम्/ ६ रुरुट्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ध्वम्। पि, ष्वहि, महि।। ७ रोटिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ६ रुरुच्- ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।।। महि।। ७ रोचिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ८ रोटिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। वहि, महि।। ९ रोटिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे ८ रोचिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ९ रोचिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० अरोटिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। २ यामहे यावहि, यामहि। १० अरोचिप्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, ९४१ लुटि (लुट्) प्रतीघाते।। लुट १९० वदूपाणि।। यावहि, यामहि। अर्थान्तरापेक्षया कर्मणि।। | ९४२ लुठि (लुल्) प्रतीपाते। लुठ २२० वदूपाणि।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy