SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ 240 ५ अदासि - " पाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, पि, ष्वहि ष्महि ।। ६ ददास् ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ दासिपी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। ८ दासिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ दासिष्यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे ।। १० अदासिष्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ९३४ माहग् (माह्) माने || १ माह-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ माह्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ माह्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अमाह-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अमाहि", पाताम्, षत। ष्ठाः षाथाम्, ड्वम्/द्वम्/ ध्वम् । पि, ष्वहि ष्महि ।। ६ ममाह-ए, आंत, इरे, इषे, आथे, इध्वे, इदवे, ए इवहे, इमहे ।। ७ माहिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि || ८ माहिता- ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ माहिष्यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे ।। १० अमाहिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ९३५ गुहौग् (गुह्) संवरणे ।। १ गुह-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ गुह्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ गुह-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यावहैं, यामहै ।। ४ अगुह्यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। Jain Education International धातुरत्नाकर पञ्चम भाग ५ अगूहि - ', षाताम् षत । ष्ठाः षाथाम् ड्वम् / दवम् / ध्वम् । षि, ष्वहि ष्महि ।। (अगुह्वहि, अघुक्षामहि ।। अगूहि, अघु-क्षताम्, क्षन्त्, क्षथाः, अगूढाः अघु-- क्षाथाम्, क्षध्वम्, अघूढ्वम्, अघु, क्षि, क्षावहि ।। ६ जुगु-हे, हाते, हिरे, हिषे, जुधेक्षे, जुगु-हाथे, हिध्वे, हिदवे, हे हिवहे, हिमहे ।। ७ गूहिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम्/ध्वम् । य वहि, महि ।। ( वहि, महि, घुक्षी - ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ध्वम्, य, ८ गुहिता (गोढा ) - ", रौं, रः । से, साथे, ध्वे । हे, स्वहे, स्महे || ९ गुहिष् (घोक्ष) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अगुहिष् (अघोक्ष्) - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ९३६ भ्लक्षी (भ्लक्ष्) भक्षणे ।। १ भ्लक्ष-यते, येते, यन्ते । यसे येथे यध्वे । ये, यावहे, यामहे । २ लक्ष्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ भ्लक्ष्-यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ अभ्लक्ष्-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ५ अभ्लक्षि- " ६ ७ षि, ष्वहि ष्महि ।। बभ्लक्ष - ए आते, इरे, इषे, आथे, इध्वे, ए. इवहे, इमहे ।। भ्लक्षिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि । 11 भ्लक्षिता- ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। भ्लक्षिष्यते, येते, यन्ते। यसे येथे, यध्वे । ये, यावहे, यामहे ।। १० अभ्लक्षिष्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ८ ९ , For Private & Personal Use Only षाताम् षत, ष्ठाः, षाथाम् ड्वम्/ध्वम्, www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy