SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) 239 महि।। ६ चच्छष-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ।५ आषि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, ७ छषिषी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | ष्वहि, महि।। | ६ आष्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ८ छषिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ७ अषिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ९ छषिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, महि।। यामहे ।। ८ अषिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अच्छषिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ९ अषिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि ।। यामहे ।। ९३० त्विषी (त्विष्) दीप्तौ।। १० आषिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। १ त्विष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ९३२ असी (अस्) गत्यादानयोः। २ त्विष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | १ अस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। महि। | २ अस्य-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, ३ त्विष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, महि। यावहै, यामहै।। ३ अस्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अत्विष्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ___यावहै, यामहै।। यामहि।। ४ आस्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, ५ अत्वेषि, अत्वि-" क्षाताम्. क्षन्त, क्षथाः, क्षाथाम्, | यामहि।। क्षध्वम्, क्षि, क्षावहि, क्षामहि।। ५ आसि -'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ६ तित्विष्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। वहि, महि।। ७ त्विक्षी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | ६ आसि-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। महि ।। ७ असिषी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ८ त्वेष्टा-'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। वहि, महि।। ९ त्वेक्ष-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे. | ८ असिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ।। ९ असिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० अत्वेक्ष-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे ।। यावहि, यामहि।। १० आसिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। ___ अर्थान्तरापेक्षया कर्मणि।। ९३३ दासृग् (दास्) दाने।। ९३१ अषी (अष्) गत्यादानयोश्च। १ दास्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ अष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | २ दास्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, २ अष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। महि। ३ अप्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ दास्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ आष्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ४ अदास्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।। यामहि।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy