SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ 238 धातुरत्नाकर पञ्चम भाग ५ अर्कोपि-'', पाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, | ६ लेष्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। प्वहि, प्महि ।। ७ लषिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ६ बिभ्रेष्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। । महि।।. ७ भेषिषी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | ८ लषिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। महि।। ९ लषिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८. भ्रपिता-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। यामहे ।। ९ भेपिप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० अलषिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे ।। यावहि, यामहि।। १० अर्कोषिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९२८ चषी (चष्) भक्षणे।। यावहि. यामहि ।। १ चष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । ९२६ पषी (पष्) बाधनस्पर्शनयोः॥ २ चष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। १ पष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। (ये, यावहै, यामहै।। २ पध्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | ३ चष्-यताम्, येताम्, यन्ताम्, यस्व, येथाम्, ये, यावहि, ३ पप्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यामहि।। यावहै, यामहै।। ४ अचष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ४ अपष्-यत, यताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि ।। ५ अचाषि, अचषि-षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, ५ अपापि, अपषि-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, __षि, ष्वहि, ष्महि ।। षि, ष्वहि, महि।। ६ चेष्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ पेष्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ७ चषिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ७ पषिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि।। |८ चषिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ पषिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। ९ चषिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ पषिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। ___ यामहे ।। १० अचषिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अपषिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। ७२९ छषी (छष्) हिंसायाम्॥ ९२७ लषी (लए) कान्तौ।। १ छष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ लष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । २ छष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। २ लष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। (ये, यावहै, यामहै।।। ३ लष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ छष्-यताम्, येताम्, यन्ताम्, यस्व, येथाम, ये, यावहि, यावहै, यामहै।। यामहि।। ४ अलष्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ४ अच्छष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहि।। यावहि, यामहि।। ५ अलाषि, अलषि-षाताम्, षत, ष्ठाः, षाथाम्, ५ अच्छाषि, अच्छषि-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, ष्वहि, महि।। ड्दवम्/ध्वम्, षि, ष्वहि, ष्महि ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy