SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधात) 237 महि। ४ अचीव्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, | ४ अझष्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यामहि ।। यामहि ।। ५ अचीवि -'', षाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/दवम् | ५ अझाषि, अझषि-षाताम्, षत, ष्ठाः, पाथाम्, ध्वम्। पि, ध्वहि, महि।। ड्ढ्व म्/ध्वम्, षि, ष्वहि, ष्महि ।। ६ चिचीव्-ए, आते, इरे, इथे, आथे, इहवे, इध्वे, ए, इवहे, ६ जझ-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। इमहे ।। ( ध्वम्, य, वहि, महि।। ७ झषिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ७ चीविपी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम् महि।। ८ चीविता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। | ८ झषिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ चीविष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ झषिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ___ यामहे ।। यामहे ।। १० अचीविष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अझषिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। ९२२ दाशृग् (दाश्) दाने।। ९२४ भेषण (भेष्) भये।। १ दाश्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ भेष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ दाश्य-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, २ भेष्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। ३ भेष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ दाश्-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । यावहै, यामहै।। ( यावहि, यामहि ।। यावहै, यामहै।। ४ अभेष-यत. येताम, यन्त। यथाः. येथाम. यध्वम। ये. ४ अदाश्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, । यावहि, यामहि यामहि।। ५ अभेषि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, ५ अदाशि -", षाताम्, षत, ष्ठाः, षाथाम, ड्ढवम्/ध्वम् । ष्वहि, पहि।। षि, वहि, महि।। ६ बिभेष्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ ददाश्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। | ७ भेषिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ७ दाशिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, महि।। वहि, महि। ८ भेषिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ दाशिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ भेषिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। ९ दाशिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। १० अभेषिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। १० अदाशिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। ९२५ श्रेषग् (भ्रेष्) चलने च॥ १ भ्रष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ९२३ झषी (झष्) आदानसंवरणयोः।। | २ भ्रष्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, महि। १ झप-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३ श्रेष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, २ झष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | - यावहै, यामहै।। ३ झष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ४ अभ्रेष्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यावहै, यामहै।। यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy