SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ 236 धातुरत्नाकर पञ्चम भाग ६ चचाय-ए, आते, इरे, इषे, आथे, इध्वे, इवे ए, इवहे, | ५ आलि -'", षाताम्, षत। ष्ठाः, षाथाम्, ड्व म् ढ्वम्। इमहे ।। ध्वम्। षि, ष्वहि, महि।। ७ चायिषी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, । ६ आल-ए, आते, इरे, इषे, आथे, इध्वे, इदवे ए, इवहे, वहि, महि।। इमहे ।। ८ चायिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। |७ अलिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ९ चायिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | वहि, महि।। यामह ८ अलिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अचायिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९ अलिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि। यामहे।। ९१८ व्ययी (व्यय) गतौ॥ १० आलिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।। १ व्यय-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ व्यय्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, ९२० धावूग् (धाव्) गतिशुद्धयोः।। महि। १ धाव-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३ व्यय्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, २ धाव्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहै, यामहै।। महि। ४ अव्यय्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ३ धाव्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहि, यामहि यावहै, यामहै। ५ अव्यायि, अव्ययि -षाताम्, षत। ष्ठाः, षाथाम्, | ४ अधाव्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। यामहि।। ६ वव्यय-ए, आते, इरे, इषे, आथे, इध्वे, इवे ए, इवहे, | ५ अधावि -'", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/ढ्वम्। इमहे।। ध्वम्। षि, ष्वहि, महि। ७ व्ययिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, ६ दधाव-ए. आते, इरे, इषे, आथे, इढ्वे, इध्वे, ए, इवहे, वहि, महि।। इमहे ।। ८ व्ययिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। । ७ धाविषी-ष्ट, यास्ताम, रन, ष्ठाः, यास्थाम, ढ्वम् ध्वम्, य, ९ व्ययिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | वहि, महि।। यामहे ८ धाविता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अव्ययिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ९ धाविष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि। ९१९ अली (अल्) भूषणपर्याप्तिवारणेषु॥ | १० अधाविष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। १ अल्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ अल्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, ९२१ चीवृग् (चीव्) झपीवत्।। महि। १ चीव्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । ३ अल्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | २ चीव्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहै, यामहै।। ४ आल्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ३ चीव्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यामहि।। यावहै, यामहै।। यामहे ।। महि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy