SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु) 235 यामहे ७ खनिपी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, | ५ अशीशांसि -", षाताम्, षत, ठाः, षाथाम्, वहि, महि।। ड्ढ्व म्/ध्वम्, षि, ष्वहि, ष्महि ।। ८ खनिता-", री, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। ६ शीशांसा-चक्रे, इ० ।। म्बभूवे, इ० ।। माहे, इ० ।। ९ खनिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ७ शीशांसिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। १० अखनिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ८ शीशांसिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। यावहि, यामहि। | ९ शीशांसिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९१४ दानी (दान्-दीदांस्) अवखण्डने।। आर्जवे- यामहे ।। १ दीदांस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | | १० अशीशांसिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।। यामहे। २ दीदांस्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ९१६ शपी (शप्) आक्रोशे।। महि। | १ शप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३ दीदांस्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | २ शप्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। यावहै, यामहै।। ३ शप्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, ४ अदीदांस्-गत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यावहै, यामहै।। यामहि।। ४ अशप्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ५ अदीदांसि -'', पाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, यावहि, यामहि ।। पि, ष्वहि, महि।। ५ अशापि, अशप-प्साताम्, प्सत, प्थाः, प्साथाम्, ध्वम्, ६ दीदांसां-ञ्चक्रे, इ० ।। म्बभूवे, इ० ।। माहे, इ० ।। ब्द्ध्व म्, प्सि, प्स्वहि, स्महि ।। ७ दीदांसिपी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | ६ शेप्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। वहि, महि।। ७ शप्सी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ८ दीदांसिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। | महि।। ९ दीदांसिप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ शप्ता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामह।। ९ शप्स्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे १० अदीदांसिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ! १० अशप्स्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, यावहि, यामहि ।। यावहि, यामहि। ९१५ शानी (शान्-शीशांस् ) तेजने।। ९१७ चायग् (चाय) पूजानिशामनयोः॥ निशाने १ चाय-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ शीशांस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, २ चाय्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। यामह। २ शीशांस्य-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ३ चाय-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। महि। ३ शीशांस्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। ४ अचाय्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यै, यावहै, यामहै।। यावहि, यामहि ४ अशीशांस्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, | ५ अचायि -", षाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/दवम्। ध्वम्। षि, प्वहि, महि।। यामहि।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy