SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ 234 धातुरत्नाकर पञ्चम भाग ४ अमेध्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ६ ममृध्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। यामहि।। | ७ मर्धिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ५ अमेधि-'', षाताम्, षत, ष्ठाः, षाथाम्, इढ्वम्/ध्वम्, षि, महि।।। प्वहि, महि।। ८ मर्धिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ६ क्रुमेध्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। । ९ मर्धिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ७ मेधिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, १० अमर्धिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, महि।। यावहि, यामहि। ८ मेधिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९१२ बुधग् (बुध्) बोधने।। ९ मेधिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे १ बुध्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १० अमेधिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, २ बुध्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। यावहि, यामहि। ३ बुध्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ९१० शृधूम् (शृध्) उन्दे।। यावहै, यामहै।। १ शृध्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | ४ अबुध्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, २ शृध्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। यामहि।। ३ शृध्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ५ अबोधि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, यावहै, यामहै।। ष्वहि, ष्महि।। ४ अशृध्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, | ६ बुबुध्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।।। यामहि।। ७ बोधिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ५ अशर्धि-'', षाताम्, षत, ठाः, षाथाम्, ड्वम्/ध्वम्, षि, वहि, महि।। ष्वहि, महि।। ८ बोधिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। ६ शशृध्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। । ९ बोधिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ७ शर्धिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। १० अबोधिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ८ शर्धिता-'', रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। यावहि, यामहि। ९ शर्धिप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९१३ खनूग् (खन्) अवदारणे।। यामह १० अशर्धिप्-यत, येताम, यन्त। यथाः, येथाम, यध्वम्। ये. | १ खा (खन्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि। यामहे। ९११ मधूग् (मृध्) उन्द।। २ खाये (खन्ये)-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। १ मृध-यते. येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | ३ खा (खन)-यताम. येताम, 'यन्ताम. यस्व। येथाम, २ मध्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, महि। यध्वम्। यै, यावहै, यामहै।। ३ मृध्-यताम्, यताम्, यन्ताम्, यस्वा येथाम्, यध्वम्। य, | ४ अखा अखन-यत, येताम, यन्त। यथाः, येथाम, यध्वम्। यावहै, यामहै।। ये, यावहि, यामहि।। ४ अमृध्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ५ अखानि, (अखनि)-षाताम्, षत, ष्ठाः, षाथाम्, यामाह।। ड्ढ्व म्/ध्वम्, षि, ष्वहि, महि।। ५ अमर्धि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, | | ६ चन्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। वहि, ष्महि।। यामहे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy