________________
234
धातुरत्नाकर पञ्चम भाग
४ अमेध्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ६ ममृध्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। यामहि।।
| ७ मर्धिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ५ अमेधि-'', षाताम्, षत, ष्ठाः, षाथाम्, इढ्वम्/ध्वम्, षि, महि।।। प्वहि, महि।।
८ मर्धिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ६ क्रुमेध्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। । ९ मर्धिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ७ मेधिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, १० अमर्धिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, महि।।
यावहि, यामहि। ८ मेधिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।।
९१२ बुधग् (बुध्) बोधने।। ९ मेधिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे
१ बुध्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १० अमेधिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये,
२ बुध्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। यावहि, यामहि।
३ बुध्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ९१० शृधूम् (शृध्) उन्दे।।
यावहै, यामहै।। १ शृध्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | ४ अबुध्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, २ शृध्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। यामहि।। ३ शृध्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ५ अबोधि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, यावहै, यामहै।।
ष्वहि, ष्महि।। ४ अशृध्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, | ६ बुबुध्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।।। यामहि।।
७ बोधिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ५ अशर्धि-'', षाताम्, षत, ठाः, षाथाम्, ड्वम्/ध्वम्, षि, वहि, महि।। ष्वहि, महि।।
८ बोधिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। ६ शशृध्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। । ९ बोधिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ७ शर्धिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।।
१० अबोधिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ८ शर्धिता-'', रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।।
यावहि, यामहि। ९ शर्धिप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे,
९१३ खनूग् (खन्) अवदारणे।। यामह १० अशर्धिप्-यत, येताम, यन्त। यथाः, येथाम, यध्वम्। ये. | १ खा (खन्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि।
यामहे। ९११ मधूग् (मृध्) उन्द।।
२ खाये (खन्ये)-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य,
वहि, महि। १ मृध-यते. येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | ३ खा (खन)-यताम. येताम, 'यन्ताम. यस्व। येथाम, २ मध्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, महि।
यध्वम्। यै, यावहै, यामहै।। ३ मृध्-यताम्, यताम्, यन्ताम्, यस्वा येथाम्, यध्वम्। य, | ४ अखा अखन-यत, येताम, यन्त। यथाः, येथाम, यध्वम्। यावहै, यामहै।।
ये, यावहि, यामहि।। ४ अमृध्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि,
| ५ अखानि, (अखनि)-षाताम्, षत, ष्ठाः, षाथाम्, यामाह।।
ड्ढ्व म्/ध्वम्, षि, ष्वहि, महि।। ५ अमर्धि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, |
| ६ चन्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। वहि, ष्महि।।
यामहे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org