SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) 233 ९०५ णिदृग् (निद्) कुत्सासंनिकर्षयोः॥ ३ मिद्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १ निद्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यावहै, यामहै।। २ निये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ४ अमिद्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यामहि ।। ३ निद्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ___ यावहै, यामहै।। ५ अमेदि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ष्वहि, महि।। ४ अनिद्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। ६ मिमिद्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ५ अनेदि-", पाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, ७ मेदिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि।। प्वहि, प्महि।। ६ नेदिद-ए. आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।।। ८ मिदिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ७ नेदिषी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ९ मिदिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, महि।। यामहे ८ नेदिता-". रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अमिदिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। ९ नेदिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे १० अनेदिप्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, । ९०८ मेदग् (मेद्) मेधाहिंसयोः।। यावहि, यामहि। १ मेट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। __ ९०६ णेदृग् (नेद्) कुत्सासंनिकर्षयोः॥ २ मेद्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि । १ नेद्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | ३ मेद्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। ये, २ नेद्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। यावहै, यामहै।। ३ नेद्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ४ अमेद्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यावहै, यामहै।। यामहि।। ४ अनेद्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ५ अमेदि-", षाताम्, षत, ष्ठाः, षाथाम्, ढ्वम्/ध्वम्, षि, यावहि, यामहि ।। ष्वहि, महि।। ५ अनेदि-'', पाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ६ मिमेद-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। प्वहि, प्महि ।। ७ मेदिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ६ निनेद्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।।। महि।। ७ नेदिपी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | ८ मेदिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। महि।। ९ मेदिष-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ८ नेदिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। १० अमेदिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९ नेदिप्-यत, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यावहि, यामहि। १० अनेदिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९०९ मेधृग् (मेघ) संगमे च।। यावहि, यामहि। १ मेध्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ९०७ मिदग् (मिद्) मेधाहिंसयोः॥ २ मध्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। १ मिद्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | ३ मेध्-यताम्, येताम, यन्ताम्, यस्व। येथाम, यध्वम्। यै, २ मिद्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। यावहै, यामहै।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy