________________
232
धातुरत्नाकर पञ्चम भाग
९०१ क्रुथूग् (क्रुथ्) मेधाहिंसयोः॥
९०३ चदेग् (चद्) याचने।। १ क्रुथ्-यते, यते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ चद्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे।
थाः, याथाम्, ध्वम्। य, वहि, महि।। २ चो-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ३ क्रुथ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ चद्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।।
यावहै, यामहै।। ४ अक्रुथ्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ४ अचद्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।।
यामहि।। ५ अमेथि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, | ५ अचादि, अचदि-षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, प्वहि, महि।।
__षि, ष्वहि, ष्महि ।। ६ क्रुकुथ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। |६ चेद्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ मेथिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ७ चदिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।।
महि।। ८ मेथिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। | ८ चदिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ मेथिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ चदिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामह
यामहे १० अमेथिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अचदिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।
यावहि, यामहि। ९०२ मेग् (मेथ्) संगमे च।।
९०४ ऊबुन्दग् (बुन्द्) निशामने।। १ मेथ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । १ बद-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ मध्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। । २ बर्वे-त. याताम, रन। थाः याथाम, ध्वम्। य, वहि, महि। ३ मेथ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै,
३ बुद्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।।
यावहै, यामहै।। ४ अमेथ्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि,
४ अबुद्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यामहि ।।
यामहि।। ५ अमेथि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ,
५ अबुन्दि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, प्वहि, प्महि।।
ष्वहि, महि।। ६ क्रुमेथ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।।
६ बुबुन्द्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ मेथिषी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि,
| ७ बुन्दिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, महि।।
वहि, महि।। ८ मेथिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ।
८ बुन्दिता-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ मेथिप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे,
९ बुन्दिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामह
यामहे १० अमेथिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये,
१० अबुन्दिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।
यावहि, यामहि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org