SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) 243 यामहे ९ क्षोभिप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९५१ सम्भूङ् (स्रम्भू) विश्वासे।। १ सभ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १० अक्षोभिप्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, २ सभ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहि, यामहि। महि। ९४९ णभि (नभ) हिंसायाम्।। ३ सभ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १ नभ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | यावहै, यामहै।। २ नभ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। ४ असभ्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ३ नभ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | यावहि, यामहि ।। यावहै, यामहै।। ५ अस्रम्भि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, ४ अनभ्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | षि, ष्वहि, ष्महि।। यामहि।। |६ सम्रम्भू-ए आते, इरे, इषे, आथे. इध्वे. ए. इवहे. इमहे ।। ५ अनाभि, अनभि-षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, | ७ स्रम्भिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, षि, वहि, ष्पहि।। वहि, महि।। ६ नेभ्-ए, आते, इरे, इषे, आथे, इध्वे, ए. इवहे. इमहे।। ८ स्रम्भिता-",रौ, रः। से, साथे, ध्वे। हे, स्वहे. स्महे ।। ७ नभिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि. | ९ सम्भिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे. महि।। यामहे ८ नभिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। | १० अस्रम्भिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९ नभिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे | यावहि, यामहि । १० अनभिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९५२ भ्रंशूङ् (भ्रंश्) अवस्रंसने।। यावहि. यामहि। १ भ्रश्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ९५० (तुभ्) हिसायाम्।। २ भ्रश्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, १ तुभ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । महि। २ तुभ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। ३ भ्रश्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ तुभ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, . यावहै, यामहै।। ( यावहि, यामहि ।। यावहै, यामहै।। ४ अभ्रश्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ४ अतुभ्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि । यावहि, यामहि।। ५ अभंशि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, ५ अतोभि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, | ष्वहि, महि।। प्वहि, ष्महि।। ६ बभ्रंश-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ तुतुभ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ७ भ्रंशिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ७ तोभिपी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि।। वहि, महि।। ८ भ्रंशिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ तोभिता-'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। ९ भंशिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ तोभिप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | यामहे .. यामह | १० अभ्रंशिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अतोभिष-यत, येताम, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि यामहि। यावहि, यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy