SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ 244 धातुरत्नाकर पञ्चम भाग ९५३ स्रसूङ् (संस्) अवलंसने।। स्रसूङ् ८४४ वद्रूपाणि।। | ९५६ स्यन्दौङ् (स्यन्द) स्रवणे।। ९५४ ध्वंसूङ् (ध्वंस्) गतौ च॥ १ स्यद्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ ध्वस्-यत, येते, यन्ते। यसे, येथे. यध्वे। ये. यावहे. यामहे।। २ स्यधे-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि. महि। २ ध्वस्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | | ३ स्यद्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। महि। ३ ध्वंस्-यताम, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, | ४ अस्यद्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि यावहै, यामहै।। ४ अध्वस्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | अस्यदि-", षाताम्, षत, ष्ठाः, षाथाम्, इढ्वम्/ध्वम्, षि, यामहि।। ष्वहि, महि।। ५ अध्वंसि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, अस्यन्दि, अस्यन्- त्साताम्, त्सत्, स्थाः, साथाम, __षि, ष्वहि, महि।। द्दध्वम्, द्ध्वम्, त्सि, त्स्वहि, त्स्महि ।। (दिमहे ।। ६ दध्वंस्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। | ६ सस्यन्-दे, दाते, दिरे, दिषे, त्से, दाथे, दिध्वे, दे, दिवहे, ७ ध्वंसिपी-प्ट, यास्ताम, रन्। ष्ठाः, यास्थाम. ध्वम। य. | ७ स्यन्दिषी (स्यन्त्सी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, वहि, महि।। ध्वम्। य, वहि, महि।।। ८ ध्वंसिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे।। | ८ स्यन्दिता (स्यन्ता)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, ९ ध्वंसिष्-यते, येते, यन्ते। यसे. येथे. यध्वे। ये. यावहे. स्महे ।। यामहे ।। ९ स्यन्दिष् (स्यन्त्स्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, १० अध्वंसिप्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहे, यामहे यावहि, यामहि ।। १० अस्यन्दिष् (अस्यन्त्स्)-यत, येताम्, यन्त। यथाः, येथाम्, ९५५ वृतूङ् (वृत्) वर्तने।। यध्वम्। ये, यावहि, यामहि। ९५७ वृधूङ् (वृध्) वृद्धौ।। १ वृत्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ वृत्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि. महि। । १ वृध्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३ वृत-यताम, येताम, यन्ताम, यस्व। येथाम, यध्वम। यै । २ वृध्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। यावहै, यामहै।। ३ वृध्-यताम, येताम, यन्ताम, यस्व। येथाम, यध्वम्। यै, ४ अवृत्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यावहै, यामहै।। यामहि।। ४ अवृध्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, ५ अवर्ति -'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, । यामहि ।। ध्वहि, महि।। | ५ अवर्धि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, ६ ववत-ए आते. इरे. इषे. आथे. इध्वे. ए इवहे. इमहे।। ष्वाह, महि।। ७ वर्तिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | ६ ववृध्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। महि।। ७ वर्धिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ८ वर्तिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।।। महि।। ९ वर्तिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे. | ८ वर्धिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ।। ९ वर्धिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० अवर्तिप्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, | यामहे ।। यावहि, यामहि ।। १० अवर्धिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, अर्थान्तरापेक्षया कर्मणि।। यावहि, यामहि।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy