SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु) 245 ९५८ शृधूङ् (शुध्) शब्दकुत्सायाम्॥ शुधूग् ९१० ६ जज्वल-ए, आते, इरे, इथे, आथे, इध्वे, इवे ए, इवहे, वद्रूपाणि।। इमहे।। ७ ज्वलिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। ९५९ कृपौङ् (कृप) सामर्थ्ये।। य, वहि, महि।। १ क्लृप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ८ ज्वलिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामह। ९ ज्वलिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, २ क्लृप्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, यामहे ।। महि। १० अज्वलिष्-पत, यताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। क्लृप्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, अर्थान्तरापेक्षया कर्मणि।। यावहै, यामहै।। ४ अक्लुप्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ९६१ कुच (कुच्) यामहि ।। सम्पर्चनकौटिल्यप्रतिष्टम्भविलेखनेषु॥ कुच १०० ५ अकल्पि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, वद्रूपाणि।। षि, वहि, महि।। (पिमहे ।। ६ चक्ल-पे, पाते, पिणे, प्से, पाथे, पिध्वे, पे, पिवहे, ९६२ पत्लु (पत्) गतौ। ७ कल्पिषी (क्लृप्सी) -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, | १ पत्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ध्वम्। य, वहि, महि।। २ पत्पे-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। ८. कल्पिता (कल्सा)-'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, | ३ पत्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। ९ कल्पिप् (कल्प्स्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | ४ अपत्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यावहे, यामहे यामहि।। १० अकल्पिप् (अकल्प्स)-यत, येताम, यन्त। यथाः. येथाम. | ५ अपाति, अपति-षाताम्, षत, ष्ठाः, षाथाम्, ढ्वम्/ध्वम्, यध्वम्। ये, यावहि, यामहि।। | षि, ष्वहि, ष्महि ।। अर्थान्तरापेक्षया कर्मणि।। ६ पेत्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ॥ अथ ज्वलादिः॥ ७ पतिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ९६० ज्वल (ज्वल्) दीप्तौ।। महि।। ८ पतिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १ ज्वल्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, । ९ पतिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे। १० अपतिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, २ ज्वल्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, यावहि, यामहि। महि। ९६३ पथे (पथ्) गतौ॥ ३ ज्वल्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहे, यामहै।। १ पथ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ४ अज्वल्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, २ पथ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। यामहि।। ३ पथ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। ५ अज्वालि, अज्वलि-पाताम्, षत। ष्ठाः, षाथाम्, इहवम/दवम्/ ध्वम्। षि, ष्वहि, ष्महि ।। ४ अपथ्-यत, येताम, यन्त, यथाः, येथाम, ये, यावहि, यामहि।। स्महे ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy