________________
246
धातुरत्नाकर पञ्चम भाग
महि।
५ अपाथि, अपथि-षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, | ६ मेथ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। षि, ष्वहि, महि।।
७ मथिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ६ पेथ्-ए आते, इरे, इषे, आथे, इध्वे, ए. इवहे, इमहे।। । महि।। ७ पथिषी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | ८ मथिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। महि।।
| ९ मथिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ पथिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ९ पथिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे | १० अमथिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अपथिप्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि।
___ ९६६ षद्लू (सद्) विशरणगत्यवसादनेषु।। ९६४ कथे (कथ्) निष्पाके।।
१ सद्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । १ क्रथ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | २ सद्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। २ क्रथ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | ३ सद्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै,
यावहै, यामहै।। ३ कथ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ४ असद्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यावहै, यामहै।।
यामहि।। ४ अक्रथ-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ५ असादि, अस- त्साताम्, त्सत, त्थाः, त्साथाम्, द्ध्वम्, यामहि ।।
द्दध्वम्, त्सि, त्स्वहि, त्स्महि।। ५ अक्राथि, अवथि-षाताम्, षत, ष्ठाः, षाथाम्, ६ सेद्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। इढ्वम्/ध्वम्, षि, ष्वहि, ष्महि ।।
७ सदिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ६ चवथ्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।।। | महि।। ७ वाथपी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | ८ सदिता-", रौ, रः। से, साथे, ध्व। हे, स्वहे, स्महे ।। वहि, महि ।।
९ सदिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ कृथिता-'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। | यामहे ९ कृथिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | १० असदिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे
यावहि, यामहि। १० अवथिप्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये,
९६७ शद्रों (शद्) शातने।। . यावहि, यामहि।
१ शद्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ९६५ मथे (मथ्) विलोडने।।
२ शये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। १ मथ-यते. येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । ३ शद-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। ये, २ मथ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। यावहै. यामहै।। ३ मथ्-यताम्, यताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। ये, ४ अशद-यत, येताम, यन्त, यथाः, येथाम, ये, यावहि, यावहै. यामहै।।
. यामहि।। ४ अमथ्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि,
५ अशादि, अश- त्साताम, त्सत, त्वाः, त्साथाम्, द्ध्वम्, - यामहि ।।
द्दध्वम्, त्सि, त्स्वहि, त्स्महि ।। ५ अमाथि, अमथि-षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्,
| ६ शेद्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। पि, प्वहि, महि।।
९
॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org