SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) षि. अरवि-", षाताम् षत, ष्ठाः, षाथाम्, इदवम् / ध्वम्, ष्वहि ष्महि ।। ६ रङ्ख्याञ्च क्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। रवयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। रङ्ख्यामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ रङ्घयिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। रङ्घिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ रङ्घयिता, रङ्घिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ रङ्खयिष् (रङ्घिष्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अरङ्घयिष्, अरङ्घिष् - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । । ये, यावहि, यामहि ।। १७७० लघुण् (लड्य्) भासार्थ: ।। . १ लड्य्-यते, येते, यन्ते। यसे येथे, यध्वे । ये, यावहे, यामहे । २ लङ्घये-त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ लड्य्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अलड्य्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अलङ्घि, अलङ्घयि- षाताम्, षत। ष्ठाः, षाथाम्, ड्वम्/वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अलङ्घि- '', षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, वहि ष्महि ।। ६ लङ्घयाञ्चक्रे, क्राते, क्रिरे । कृषे, क्राथे, कृढ्वे । क्रे, कृवहे, कृमहे ॥ लङ्घयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। लङ्घयामा - हे, साते, सिरे। सिषे, साधे, सिध्वे । हे, सिवहे, सिमहे ।। Jain Education International ७ लङ्घयिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम्/ध्वम् । य, वहि, महि ।। 447 लङ्घिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि || ८ लङ्घयिता, लङ्घिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ लङ्घयिष्, (लङ्घिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अलङ्घयिष्, अलङ्घिष् -यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १७७१ लोचृण् (लोच्) भासार्थः ॥ १ लोच्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ लोच्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ लोच्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अलोच्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अलोचि, अलोचयि षाताम् षत । दवम्/दवम्/ ध्वम् । षि, ष्वहि ष्महि ।। अलोचि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ लोचयाञ्च क्रे, क्राते, क्रिरे। कृषे, क्राथे, कृवे । क्रे, कृवहे, कृमहे ।। लोचयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। लोचयामा हे, साते, सिरे। सिषे, साथे, सिध्वे । सिवहे, सिमहे ।। For Private & Personal Use Only ७ लोचयिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम्/ध्वम् । य, वहि, महि ।। लोचिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ लोचयिता, लोचिता स्वहे, स्महे ।। ९ लोचयिष्, (लोचिष्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। - ठाः, षाथाम्, रौ, रः । से, साथे, ध्वे । हे, www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy