SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ 446 ९ मोक्षयिष्, (मोक्षिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अमोक्षयिष्, अमोक्षिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।। १७६७ लोकृण् (लोक्) भासार्थः ॥ १ लोक् यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ लोक्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ लोक्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अलोक्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अलोकि, अलोकयि षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/द्वम् / ध्वम् । षि, ष्वहि ष्महि ।। अलोकि- ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ लोकयाञ्च-क्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । कृवहे, कृमहे ।। लोकयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। लोकयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। क्रे, ७ लोकयिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम्/ध्वम् । य, वहि, महि ।। लोकिषी - ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। ८ लोकयिता, लोकिता स्वहे, स्महे ।। ९ लोकयिष्, (लोकिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अलोकयिष्, अलोकिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। Jain Education International -", रौ, रः । से, साथे, ध्वे । हे, १७६८ तर्कण् (तर्क्) भासार्थः ।। १ तर्क - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । धातुरत्नाकर पञ्चम भाग २ तयें - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ तर्क-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अतर्क-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अतर्कि, अतर्कयि- षाताम्, षत । ष्ठाः, षाथाम्, इदवम्/वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अतर्कि- " , षाताम्, षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, ष्वहि ष्महि ॥ षि, ६ तर्कयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ॥ तर्कयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। तर्कयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ तर्कयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः यास्थाम् दवम् / ध्वम् । य, वहि, महि ।। तर्किषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ तर्कयिता, तर्किता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ तर्कयिष्, (तर्किष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अतर्कयिष्, अतर्किष् - यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १ २ १७६९ रघुण् (रड्य्) भासार्थः ॥ रड्य्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । रङ्घये-त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ रय् - यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अरड्य्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अरङ्घि, अरङ्घयि - षाताम् षत । ष्ठा:, षाथाम्, ड्वम्/द्वम्/ ध्वम्। षि, ष्वहि ष्महि ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy