SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ 448 धातुरत्नाकर पञ्चम भाग १० अलोचयिष्, अलोचिष् -यत, येताम्, यन्त। यथाः, | ३ अञ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, येथाम्, यध्वम्। ये, यावहि, यामहि ।। यावहै, यामहै।। १७७२ विच्छण् (विच्छ्) भासार्थः॥ ४ आ-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। १ विच्छ-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ५ आजि, आञ्जयि- षाताम, षत। ष्ठाः, षाथाम्, यामहे। ड्दवम्/दवम्/ ध्वम्। षि, ष्वहि, महि।। २ विच्छ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, आञ्जि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, महि। ध्वहि, ष्महि।। ३ विच्छ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । ६ अञ्जयाञ्च-क्रे, क्राते, क्रिरे। कृष, क्राथे, कृट्वे। के, यावहै, यामहै।। कृवहे, कृमहे ।। ४ अविच्छ्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, अञ्जयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे विध्वे। वे, यावहि, यामहि ।। विवहे, विमहे ।। ५ अविच्छि, अविच्छयि- षाताम्, षत। ष्ठाः, षाथाम्, अञ्जयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। सिवहे, सिमहे।। अविच्छि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, ७ अञ्जयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। षि, ष्वहि, महि।। य, वहि, महि।। ६ विच्छयाञ्च-क्रे, काते, क्रिरे। कृष, क्राथे, कृवे। क्रे, | अञ्जिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, कृवहे, कृमहे ।। वहि, महि।। विच्छयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे।। ८ अञ्जयिता, अञ्जिता -''. रौ, रः। से. साथे, ध्वे। हे, वे, विवहे, विमहे ।। स्वहे, स्महे ।। विच्छयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, | १ अञ्जयिष. (अनिष)-यते. येते. यन्ते। यसे. येथे. यध्वे। ये. सिवहे, सिमहे ।। यावहे, यामहे ।। ७ विच्छयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्।। १० आञ्जयिष्, आञ्जिष् -यत, येताम्, यन्त। यथाः, येथाम्, य, वहि, महि।। यध्वम्। ये, यावहि, यामहि।। विच्छिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। १७७४ तुजुण् (तुङ्ग्) भासार्थ ८ विच्छयिता, विच्छिता -", रौ, र:। से, साथे, ध्वे। हे, | १ तुञ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । स्वहे, स्महे ।। | २ तुज्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ९ विच्छयिष्, (विच्छिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। महि। ये, यावहे, यामहे ।। ३ तु-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १० अविच्छयिष्, अविच्छिष् -यत, येताम्, यन्त। यथाः, | यावहै, यामहै।। येथाम्, यध्वम्। ये, यावहि, यामहि ।। ४ अतुञ्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। १७७३ अजुण (अङ्ग्) भासार्थः।। . | ५ अतुञ्जि, अतुञ्जयि- षाताम्, षत। ष्ठाः, षाथाम्, १ अञ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। यामहे। अतुञ्जि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, २ अष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। ष्वहि, महि।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy