SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) ६ तुञ्जयाञ्च क्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। तुञ्जयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। तुञ्जयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ तुञ्जयिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ढ्वम्/ध्वम् । य, वहि, महि ।। तुञ्जिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि ।। ८ तुञ्जयिता, तुञ्जिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ॥ ९ तुञ्जयिष्, (तुञ्जिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अतुञ्जयिष्, अतुञ्जिष् - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १७७५ पिजुण् (पिज्) भासार्थः ॥ १ पिञ्ज्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ पिज्ज्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ पिञ्ज्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अपि यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अपिञ्जि, अपिञ्जयि- षाताम्, षत । ष्ठाः, षाथाम्, ड्वम्/वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अपिञ्जि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। हरये ६ पिञ्जयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ॥ पिञ्जयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। पिञ्जयामा - हे, साते, सिरे। सिषे, साधे, सिध्वे । हे, सिवहे, सिमहे ।। ७ पिञ्जयिषीष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। Jain Education International 449 पिञ्जिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि ।। ८ पिञ्जयिता, पिञ्जिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ पिञ्जयिष्, (पिञ्जिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अपिञ्जयिष्, अपिञ्जिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १७७६ लजुण् (लज्) भासार्थ: ।। १ लज्ज्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ लञ्ज्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ लञ्ज्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अल-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अलञ्जि, अलञ्जयि- षाताम् षत। BT:, षाथाम्, दवम्/दवम् / ध्वम् । षि, ष्वहि ष्महि ।। अलञ्जि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, वहि ष्महि ।। ६ लञ्जयाञ्चक्रे, क्राते, क्रिरे । कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ॥ लञ्जयाम्बभू- वे, वाते, विरे । विषे, वाथे, विदवे / विध्वे । वे, विवहे, विमहे ।। लञ्जयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ लञ्जयिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम्/ध्वम् । य, वहि, महि ।। लञ्जिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य. हि महि ॥ ८ लञ्जयिता, लञ्जिता -", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ॥ ९ लञ्जयिष्, (लञ्जिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अलञ्जयिष्, अलञ्जिष् - यत, येताम्, यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy