SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु) ५४२ रस (रस्) शब्द।। ५४४ घस्नुं (घस्) अदने।। १ रस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ घस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । २ रस्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | २ घस्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ३ रस्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ घस्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। __यावहै, यामहै।। ४ अरस्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ४ अघस्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यामहि ।। यामहि।। ५ अरासि, अरसि-षाताम, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, ५ अपासि, अघ-त्साताम्, त्सत, त्थाः, त्साथाम्, ध्वम्, षि, ष्वहि, महि।। ६ रेस्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।।। द्ध्वम्, त्सि, त्स्वहि, त्स्महि। ७ रसिपी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम। य. वहि. | ६ जश्-ए, आते, इरे, इथे, आथे, इध्वे, ए. इवहे. इमहे ।। महि।। ७ घत्सी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ८ रसिता-'', रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। महि।। ९ रसिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ८ घस्ता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ।। ९ घत्स्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० अरसिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे ।। यावहि, यामहि।। १० अघत्स् -यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ५४३ लस (लस्) श्लेषणक्रीडनयोः।। यावहि, यामहि।। १ लस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ५४५ हस (हस्) हसने॥ २ लस्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | १ हस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। महि। २ हस्ये-त, याताम, रन्। थाः, याथाम. ध्वम। य, वहि. महि। ३ लस्-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ हस्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अलस्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ४ अहस्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यावहि, यामहि ।। यामहि।। ५ अलासि, अलसि-षाताम्, षत, ष्ठाः, षाथाम्, | ५ अहासि, अहसि-षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, ड्ढ्व म्/ध्वम्, षि, ष्वहि, ष्महि ।। षि, ष्वहि, महि।। ६ लेस्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ६ जहस्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ लसिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | ७ हसिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, वहि, महि।। महि।। ८ लसिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। ८ हसिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ लसिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ हसिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। यामहे ।। १० अलसिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अहसिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy