SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ 142 धातुरत्नाकर पञ्चम भाग ५४६ पिसृ (पिस्) गतौ।। ५४८ वेस (वेस्) गतौ।। १ पिस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ वेस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ पिस्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | २ वेस्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। महि। ३ वेस्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ पिस्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अवेस्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ४ अपिस्-यत, येताम्, यन्त, गथाः, येथाम, ये, यावहि, यामहि।। यामहि।। ५ अवेसि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, ५ अपेसि -'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, ष्वहि, ष्महि।। षि, ष्वहि, ष्महि।। ६ विवेस्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ पिपिस्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। ७ वेसिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ७ पेसिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। महि।। ८ वेसिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ पेसिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ वेसिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ पेसिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। यामहे ।। १० अवेसिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अपेसिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि ।। ५४९ शसू (शस्) हिंसायाम्।। ५४७ पेसृ (पेस्) गतौ॥ १ शस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ पेस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | २ शस्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, २ पेस्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। महि। ३ पेस्-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ शस्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ___यावहै, यामहै।। यावहै, यामहै।। ४ अपेस्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ४ अशस्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यामहि ।। यामहि।। ५ अपेसि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, | ५ अशासि, अशसि-षाताम्, षत, ष्ठाः, षाथाम्, षि, ष्वहि, महि।। ड्ढ्वम्/ध्वम्, षि, ष्वहि, महि।। ६ पिपेस्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ६ प्रशस्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ पेसिपी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | ७ शसिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, महि।। वहि, महि।। ८ पेसिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। ८ शसिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ पेसिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ शसिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। यामहे ।। १० अपेसिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अशसिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy