SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ 143 भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) ५५० शंसू (शंस्) स्तुतौ च।। ५५२ दहं (दह्) भस्मीकरणे।। १ शस्-यते, येत, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ दह-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ शस्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | २ दो-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, महि। महि। ३ दह-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ शस्-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। य, । यावहै. यामहै।। यावहै, यामहै।। ४ अदह-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ४ अशस्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।। यामहि।। ५ अदाहि, अद-क्षाताम्, क्षत, क्षत, अदाधाः, अध-क्षाथाम्, ५ अशंसि -'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, ग्ध्वम्-गद्द्वम्, क्षि, क्ष्वहि, महि।। षि, ष्वहि, महि।। ६ देह-ए, आते, इरे, इषे, आथे, इध्वे, इवे ए, इवहे, इमहे ।। ६ शशंस्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ धक्षी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ७ शंसिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, । - महि।। वहि, महि ।। ८ दग्धा-'', रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे॥ ८ शंसिता-'", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ धक्ष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। ९ शंसिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | यामहे ।। १० अधक्षु-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। १० अशंसिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | यावहि, यामहि।। ५५३ चह (चह्) कल्कने। ___५५१ क्रुहं (क्रुह) सेचने। १ चह-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ क्रुह-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | २ चो-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। २ क्रुह्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। ३ चह-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ क्रुह-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ।। यावहै, यामहै।। यावहै, यामहै।। ४ अचह-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, ४ अक्रुह-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।। यामहि ।। ५ अचाहि, अचहि-षाताम्, षत। ष्ठाः, षाथाम्, ५ अमेहि, अक्रु-क्षाताम्, क्षन्त, क्षथाः, क्षाथाम्, क्षध्वम्, क्षि, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। क्षावाहि, क्षामहि ।। ६ चेह-ए, आते, इरे, इथे, आथे, इध्वे, इवे, ए, इवहे, ६ क्रुक्रुह-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे ए, इवहे, इमह ।। ७ चहिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, ७ क्रुक्षी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, वहि, महि।। महि ।। । ८ चहिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ मेढा-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ मेक्ष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ चहिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। यामहे ।। १० अमेक्ष-यत, येताम, यन्त। यथाः, येथाम, यध्वम्। ये, | १० अचहिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।। ___यावहि, यामहि।। इमहे।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy