SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ 144 ५५४ रह (रह) त्यागे ॥ I १ रह- यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ रो - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ रह्-यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ अरह-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ५ अराहि, अरहि षाताम् षत। ष्ठाः, षाथाम्, ड्वम्/वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ रेह-ए, आते, इरे, इषे, आथे, इश्वे, इदवे, ए, इवहे, इमहे ।। ७ रहिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम् / ध्वम् । य, वहि, महि ।। ८ रहिता - १, रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ रहिष्यते, येते, यन्ते । यसे येथे यध्वे । ये, यावहे, यामहे ।। १० अरहिष्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । यावहि, यामहि ।। ५५५ रहु ( रंह) गतौ ॥ T 1 १ रंह- यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ रंह्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ रंह- यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अरंह्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। , ५ अरंहि " षाताम् षत। ष्ठाः, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ रंह-ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे ।। ७ रंहिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, वहि, महि ।। ८ रहिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ रंहिष्-यते, येते, यन्ते। यसे येथे, यध्वे । ये, यावहे, यामहे || १० अरंहिष्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। Jain Education International ५५६ दृह (दृह) वृद्धौ ॥ दृह - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । दृह्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ दृह्यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै यावहै, यामहै ।। ४ अदृह-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि || ५ अदर्हि-' , षाताम् षत । ष्ठाः षाथाम्, इवम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। १ २ धातुरत्नाकर पञ्चम भाग ६ ददृह - ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे ।। ७ दर्हिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य वहि, महि ।। ८ दर्हिता- ", रौ, रः । से, साथै, ध्वे । हे, स्वहे, स्महे ।। ९ दर्हिष्-यते, येते, यन्ते । यसे येथे यध्वे । ये, यावहे, यामहे ।। १० अदर्हिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ।। अर्थान्तरापेक्षया कर्मणि ।। ५५७ दृहु (दंह) वृद्धौ ॥ १ गृह-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ - त, याताम् रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । बृंह-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ३ ४ अह-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ५ अहि- " षाताम् षत । ष्ठा: षाथाम् ड्वम् / दवम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ ददंह - ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए इवहे, इमहे ।। ७ दृंहिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य वहि, महि || ८ ९ दृंहिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। दृंहिष्-यते, येते, यन्ते । यसे, येथे, यध्वं । ये, यावहे, यामहे ।। १० अदृंहिष्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy