SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधात ) 145 11 अर्थान्तरापेक्षया कर्मणि।। ९ वृहिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे. ५५८ वृह (वृह्) वृद्धौ।। यामहे ।। १० अहिष्-यत, येताम, यन्त। यथाः, येथाम्, यध्वम्। ये, ५५९ वृह (वृह्) शब्दे च।। यावहि, यामहि ।। १ वृह-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ।। अर्थान्तरापेक्षया कर्मणि।। २ वृह्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ५६१ उह (उह्) अर्दने। ३ वृह-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १ उह-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यावहै, यामहै।। ४ अवृह-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, २ उद्दे-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि । ३ उह्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै. यामहि ।। ५ अवर्हि-'', षाताम्, षत। ष्ठाः, षाथाम्, ड्ढवम्/ढ्वम्/ यावहै, यामहै।। ध्वम्। षि, ष्वहि, महि।। ४ औह्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।। ६ ववृह-ए, आते, इरे, इषे, आथे, इध्वे, इवे, ए, इवहे, इमहे ।। ५ औहि-'", षाताम्, षत। ष्ठाः, धाथाम्, ड्ढ्व म्/ढ्वम्। ७ वर्हिषी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, दवम्/ध्वम्। य, ___ध्वम्। षि, ष्वहि, महि। वहि, महि।। ६ ऊह-ए, आते, इरे, इथे, आथे, इध्वे, इहवे, ए, इवहे, इमहे! ८ वर्हिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ वर्हिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ७ ओहिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, यामहे ।। वहि, महि।। १० अवर्हिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ८ ओहिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यावहि, यामहि।। ९ ओहिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। ।। अर्थान्तरापेक्षया कर्मणि।। १० औहिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ५६० वृहु (वृंह) शब्दे च॥ यावहि, यामहि।। १ वृंह-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ५६२ तुह् (तुह्) अर्दने॥ २ वृह्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ३ वृह-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । . १ तुह-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यावहै, यामहै।। २ तुह्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ४ अवृंह-यत, येताम, यन्त, यथाः, येथाम्, ये, यावहि, ३ तुह्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यामहि ।। ५ अवंहि-", पाताम्, षत। ष्ठाः, षाथाम्, ड्ढवम्/दवम्। ४ अतुह्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यामहि।। ध्वम्। षि, ष्वहि, महि।। ६ ववृंह-ए, आते, इरे, इथे, आथे, इध्वे, इदवे, ए, इवहे, ५ अतोहि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्वम्/ढ्वम्। ध्वम्। षि, ष्वहि, महि।। इमहे।। ७ वहिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। य, ६ तुतुह-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे, ए, इवहे, इमहे ।। वहि, महि।। ८ वृंहिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ७ तोहिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, वहि, महि।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy