SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ 146 धातुरत्नाकर पञ्चम भाग ८ तोहिता-'', रौ, र:। से, साथे, ध्व। हे, स्वहे, स्महे।। |८ अर्हिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ तोहिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ अर्हिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। यामहे ।। १० अतोहिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० आर्हिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। ५६३ दुइ (दुह्) अर्दने। __ ५६५ मह (मह्) पूजायाम्॥ १ दुह्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ मह-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ दुह्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। २ मो-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ३ दुह-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ मह-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अदुह्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ४ अमह-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। यामहि।। ५ अदोहि-'', षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/ढ्वम्/ | ५ अमाहि, अमहि-", षाताम्, षत। ष्ठाः, षाथाम्, ध्वम्। षि, ष्वहि, ष्महि ।। __ड्वम्/वम्/ ध्वम्। षि, ष्वहि, ष्महि।। ६ दुदुह-ए. आत, इर, इष, आथ, इध्व, इव, ए, इवह, ६ मेह-ए, आते, इरे, इषे, आथे, इध्वे, दवे, ए. इवहे, इमहे ।। इमहे ।। ७ महिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, दवम्/ध्वम्। य, ७ दोहिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, | वहि, महि।। वहि, महि।। ८ महिता-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ दोहिता--'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ महिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ दोहिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | यामहे।। यामहे ।। १० अमहिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अदोहिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | यावहि, यामहि ।। ___ यावहि, यामहि ।। ५६४ अर्ह (अ) पूजायाम्। ५६६ उक्ष (अक्ष) सेचने।। १ अर्ह-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | | १ उक्ष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | २ उक्ष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि । २ अङ्के-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | ३ उक्ष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, ३ अर्ह-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ आई-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ४ औक्ष्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। यामहि।। ५ आर्हि-'", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्वम्/वम्/ | ५ औक्षि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, ष्वहि, महि।। ध्वम्। पि, ष्वहि, महि।। ६ आनर्ह-ए, आते, इरे, इषे, आथे, इध्वे, दवे, ए, इवहे, | | ६ उध-ञ्चक्रे, इ० ।। म्बभूवे, इ० ।। माहे, इ० ।। ७ उक्षिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, इमहे ।। महि।। ७ अर्हिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, दवम्/ध्वम्। य, | | ८ उक्षिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। वहि, महि।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy