________________
भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु)
147
९ उक्षिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | १० अमक्षिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे ।।
यावहि, यामहि ।। १० औक्षिप्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये,
__५६९ मुक्ष (मुक्ष) संघाते।। यावहि, यामहि।।
१ मुक्ष-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ५६७ रक्ष (रक्ष) पालने।।
२ मुक्ष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि । १ रक्ष-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | ३ मक्ष-यताम, येताम, यन्ताम, यस्व। येथाम, यध्वम्। यै, २ रक्ष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। यावहै, यामहै।। ३ रक्ष-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ४ अमुक्ष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहै, यामहै।।
यावहि, यामहि ४ अरक्ष्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ५ अमुक्षि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, यामहि।।
___ष्वहि, महि।। ५ अरक्षि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, ६ मुमुक्ष-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ष्वहि, महि।।
७ मुक्षिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ६ ररक्ष-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे॥ | महि।। ७ रक्षिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। य, | ८ मुक्षिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। वहि, महि।।
| ९ मुक्षिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ रक्षिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। । यामहे ।। ९ रक्षिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | १० अमुक्षिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे ।।
यावहि, यामहि।। १० अरक्षिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये,
५७० अक्षौ (अक्ष) व्याप्तौ च।। यावहि, यामहि।।
१ अक्षु-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ५६८ मक्ष (मक्ष) संघाते॥
२ अक्ष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, १ पक्ष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | महि। २ मक्ष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | ३ अक्ष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ पक्ष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | यावहै, यामहै।। यावहै, यामहै।।
४ आक्ष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ४ अमक्ष्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, यावहि, यामहि यावहि, यामहि
५ आक्षि-", षाताम्, षत, ष्ठाः, षाथाम, ड्व म्/ध्वम्, षि, ५ अमक्षि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, ष्वहि, महि।। वहि, महि।।
आ-क्षि, क्षाताम्, क्षत, ष्ठाः, क्षाथाम, ड्ढवम्, गड्ढ्व म्, ६ ममक्ष-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। । क्षि, वहि, महि।। ७ मक्षिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | ६ आना-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। महि।।
| ७ अक्षिषी (अक्षी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। ८ मक्षिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। य, वहि, महि।। ९ मक्षिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ८ अक्षिता (अष्टा)-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, यामहे ।।
स्महे ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org