SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ 148 धातुरत्नाकर पञ्चम भाग ९ अक्षिप् (अक्ष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | ७ त्वक्षिषी (त्वक्षी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। यावहे, यामहे ।। य, वहि, महि।। १० आक्षिप् (आक्ष)-यत, येताम्, यन्त। यथाः, येथाम्, | ८ त्वक्षित्वा (त्वष्टा)-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, यध्वम्। ये, यावहि, यामहि ।। स्महे।। ५७१ तक्षौ (तक्ष) तनूकरणे।। ९ त्वक्षिष् (त्वक्ष)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। १ तक्ष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १० अत्वक्षिष (अत्वक्ष)-यत, येताम्, यन्त। यथाः, येथाम्, २ तक्ष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि । यध्वम्। ये, यावहि, यामहि।। ३ तक्ष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। ५७३ णिक्ष (णिनक्ष) चुम्बने।। ४ अतक्ष-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १ निक्ष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यावहि, यामहि २ निक्ष्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, ५ अतक्षि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, महि। वहि, प्महि ।। (गढ्वम्, क्षि, क्ष्वहि, महि ।। ३ निक्षु-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, अतक्षि, अत-क्षाताम्, क्षत, ष्ठाः, क्षाथाम्, ङ् ढ्वम्, यावहै, यामहै।। ६ ततः-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। | ४ अनिक्ष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ७ तक्षिषी (तक्षी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्।। यावहि, यामहि य, वहि, महि।। ५ अनिक्षि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि, महि।। ८ तक्षिता (तष्टा)-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ६ निनिक्ष-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ९ तक्षिष् (तक्ष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ७ निक्षिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। यावहे, यामहे ।। ८ निक्षिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अतक्षिष् (अतक्ष्)-यत, येताम्, यन्त। यथाः, येथाम्, ९ निक्षिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यध्वम्। ये, यावहि, यामहि ।। यामहे ।। __ ५७२ त्वक्षौ (त्वक्ष्) तनूकरणे।। १० अनिक्षिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १ त्वक्ष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे।। यावहि, यामहि ।। २ त्वक्ष्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, ५७४ तृक्ष (तृक्ष) गतौ।। महि। १ तक्ष-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३ त्वक्ष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | २ तृक्ष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। यावहै, यामहै।। ३ तृक्ष-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अत्वक्ष-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, | ___ यावहै, यामहै।। यावहि, यामहि ४ अतृक्ष-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, ५ अत्वक्षि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, । यावहि, यामहि प्वहि, ष्महि ।। (ग्व म्, क्षि, वहि, महि।। ५ अतृक्षि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, अत्वक्षि, अत्व-क्षाताम्, क्षत, ष्ठाः, क्षाथाम्, ङ् ढ्वम्, ष्वहि, महि।। ६ तत्वक्ष-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। | ६ ततृक्ष-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy