SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु) 149 ७ तृक्षिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | ७ नक्षिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि।। __ महि।। ८ तृक्षिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। ८ नक्षिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ तृक्षिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ नक्षिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। यामहे।। १० अतृक्षिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अनक्षिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि ।। ५७५ स्तृक्ष (स्तृक्ष) गतौ।। ५७७ वक्ष (वक्ष्) रोष।। १ स्तृक्ष-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | १ वक्ष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यामहे। २ वक्ष्ये-त, याताम, रन्। थाः, याथाम, ध्वम् । य, वहि, महि। २ स्तृश्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | ३ वक्षु-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, महि। यावहै, यामहै।। ३ स्तृक्ष-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ४ अवक्ष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहै, यामहै।। यावहि, यामहि ४ अस्तृक्ष-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ५ अवक्षि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, यावहि, यामहि ष्वहि, महि।। ५ अस्तृक्षि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, | ववन-ए आते. इरे. इषे. आथे. इध्वे, ए, इवहे, इमहे ।। षि, ष्वहि, महि।। ७ वक्षिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ६ तस्तक्ष-ए, आते, इरे, इथे, आथे, इध्वे, ए. इवहे, इमहे ।। महि।। ७ स्तृक्षिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ८ वक्षिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। वहि, महि।। ८ स्तृक्षिता-'", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।।। ९ वक्षिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ स्तृक्षिष-यते, येते, यन्ते। यसे. येथे, यध्वे। ये, यावहे, यामहे।। यामहे ।। १० अवक्षिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। १० अस्तृक्षिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। ५७८ त्वक्ष (त्वक्ष्) त्वचने।। ५७६ णक्ष (नक्ष्) गतौ।। १ त्वक्ष-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ नक्ष-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ त्वक्ष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। २ नक्ष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ३ नक्ष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ त्वक्ष-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अनक्ष्-यत, येताम्, यन्त! यथाः, येथाम्, यध्वम्। ये, ४ अत्वक्ष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि यावहि, यामहि ५ अनक्षि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, | ५ अत्वक्षि-", षाताम्, षत, ष्ठाः, षाथाम, ड्व म्/ध्वम्, षि, ध्वहि, महि।। ष्वहि, महि।। ६ ननक्ष-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे॥ ६ तत्वक्ष्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy