SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ धातुरत्नाकर पञ्चम भाग २४९ हड़ (हूड) गतौ।। २५१ खोड़ (खोड्) प्रतीघाते। गतेरिति वर्तते।। १ हूड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ खोड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, २ हड्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | यामहे। महि। २ खोड्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ३ हृड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । महि। ___यावहै, यामहै।। ३ खोड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अहड्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहै, यामहै।। यावहि, यामहि ४ अखोड्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ५ अहडि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, | यामहि।। प्वहि, महि।। | ५ अखोडि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, ६ जुहूड्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। षि, ष्वहि, महि।। ७ हडिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, | ६ चुखोड्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। महि।। ७ खोडिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ८ हूडिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। । वहि, महि।। ९ हडिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ८ खोडिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ९ खोडिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० अहडिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे यावहि, यामहि ।। १० अखोडिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, २५० हौड़ (हौड्) गतौ।। यावहि, यामहि। १ हौड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २५२ विड (विड्) आक्रोशे।। २ हौड्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | १ विड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। महि। २ विड्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ३ हौड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, महि। यावहे, यामहै।। ३ विड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अहौड्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | यावहै, यामहै।। यावहि, यामहि।। ४ अविड्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ५ अहौडि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, यामहि।। ष्वहि, महि।। ५ अविडि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ६ जुहौड्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। । ष्वहि, महि।। ७ हौडिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, । ६ विविड्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। वहि, महि॥ ७ विडिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ८ हौडिता-", रौ, रः। से. साथे, ध्वे। हे, स्वहे, स्महे।। । __वहि, महि।। ९ हौडिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ८ विडिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ९ विडिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे १० अहौडिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अविडिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy