SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) २४५ तूड् (तूड्) तोडने।। २४७ हुड् (हुड्) गतौ।। १ तूड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ हुड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ तड्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, महि। २ हड्ये-त, याताम, रन्। थाः, याथाम, ध्वम्। य, वहि, महि। ३ तूड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ हुड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अतूड्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ४ अहुड्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये यावहि, यामहि यावहि, यामहि।। ५ अतूडि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, | ५ अहोडि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि, महि।। ष्वहि, महि॥ ६ तुतूड्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। ६ जुहुड्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ तूडिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ७ होडिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, महि।। वहि, महि।। ८ तूडिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। ८ होडिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ तूडिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे | ९ होडिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० अतूडिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | यामहे यावहि, यामहि। | १० अहोडिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, २४६ तोड़ (तोड्) तोडने।। यावहि, यामहि। १ तोड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २४८ हूड़ (हूड्) गतौ॥ २ तोड्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | १ हड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। महि। २ हूड्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ३ तोड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । यस्वा यथाम्, यध्वम्। ये, | ३ हूड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अतोड्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ४ अहड्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि यावहि, यामहि।। ५ 'अतोडि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, | | ५ अहूडि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ष्वहि, महि।। ___ष्वहि, महि।। ६ तुतोड्-ए, आते, इरे, इषे, आथे, इध्ये, ए, इवहे, इमहे।।। इध्य, ए, इवह, इमह।। ६ जुहूड्-ए, आते, इरे, इषे, आथे, इध्ने, ए, इवहे, इमहे ।। ७ तोडिपी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | ७ हूडिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, वहि, महि।। महि।। ८ तोडिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। । | ८ हूडिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ तोडिप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ हूडिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अहूडिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अतोडिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | यावहि, यामहि। यावहि, यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy